This page has not been fully proofread.

अष्टमः सर्गः ।
 
शस्त्रमुज्ज्वलतरं त्वयि तह-
न्मातृधातिनि कुतो न विसृष्टम् ॥ ३८ ॥
 
भूसुरोऽयमिति जातविशङ्का-
नप्रयुक्तविविधास्त्रसमूहान् ।
त्वद्वधात् क्षितिभुजो विनिवृत्तान्
का स्तुतिः कथय संहरतस्ते ॥ ३९ ॥
 
आजघान पितरं भवतो यः
स त्वयैव समरे निगृहीतः ।
मातरं निहतवान् खलु यस्ते
 
तस्य निग्रहमहं कलयामि ॥ ४० ॥
 
शक्तिमान् दलयति स्म कुमारः
 
क्रौञ्चमद्रिमिति मत्सरतस्त्वम् ।
ख्यातिमाप्तुमभिनः शकुनिं त
 
तुल्यसंज्ञमपशक्तिरये किम् ॥ ४१ ॥
 
ब्राह्मणे त्वयि जिते सति शस्त्रैः
 
क्षत्रियस्य न यशो जगति स्यात् ।
 
शंस राम ! समरे यशसो मे
 
का प्रसक्तिरजिते त्वयि दैवात् ॥ ४२ ॥
 
अग्रहीदिति वदन् रघुवीर-
स्तत्करान्मधुनिसूदनचापम् ।
 
तत्क्षणाद् भृगुपतिर्गततेजा-
श्रण्डभानुरुपरक्त इवासीत् ॥ ४३ ॥