This page has not been fully proofread.

जानकीपरिणये
 
नीराजनासु भ्रमतः समन्तात्
क्षणाहणं तस्य किलापनेतुम् ॥ ७० ॥
 
पदं न्यधत्ताश्मनि भक्तिरेखा-
विराजिते कान्तकरोद्धृतं सा ।
विडम्बयन्ती कमलां मुरारे-
रुरस्तटारोहणमाचरन्तीम् ॥ ७१ ॥
 
विभावसौ प्रज्वलिते समिद्भि-
र्मुमोच लाजावलिमुत्पलाक्षी ।
 
सधातुरागे चरमाद्रिसानौ
 
प्रभातवेलेव घटामुडूनाम् ॥ ७२ ॥
 
मामाश्रितानां पदमीदृशं स्या-
दिति प्रभावं प्रथयन्निव स्वम् ।
ध्रुवं विदेहेन्द्रभुवे खलूच्चै:-
स्थानस्थितं दर्शयति स्म रामः ॥ ७३ ॥
 
यां व्योति पश्यन्ति नवान्यवध्वो
यत्नाद् विवाहे रमणैर्नियुक्ताः ।
पार्श्वे वसिष्ठस्य निषेदुषीं ता-
मरुन्धत सा सुखमालुलोके ॥ ७४ ॥
 
मधूकपुष्पग्रथितानि दूर्वा -
 
युक्तानि दामानि मिथोऽधिकण्ठम् ।
नर्मोत्तरैर्बन्धुजनैर्नियुक्तौ
 
तौ दम्पती चिक्षिपतुः प्रहर्षात् ॥ ७५ ॥