This page has not been fully proofread.

84
 
श्रीमद्धयवदनशतकम्
 
चिदानन्दं पूर्ण निरवयव मेकाद्वय मजं
 
गुगान्धि म्माऽऽत्मानं हयवदन मिन्दुस्थित मये ॥
 
28/04/12
 
-4
 
अहं सर्वत्र । स्मि, मयि तु वर्तमान मिदं जगत् परं केवल मज्ञान
लसित मायाविलसित मित्यर्थः । मायया मयि कल्पित मिदं जग दिति
भाव: । अधिष्ठानं विना कल्पनायोगात् । अवधिं विना निषेधायोगाच्च
जगतोऽवधि रविष्ठानञ्च अहमेवेति परमार्थः । सर्वत्राह मित्यनेन सर्वावधि
रह मित्युक्तं भवतीति बोध्यम् । आन्तरस्यावधित्वात् अनेन मायिकेन
जगता अहं तु न लिप्तः। नहि मिथ्या भूतेन सत्यस्य भवति लेपः । अत
दृष्टान्त महा - खमिव जलदेनेति नहि मेघाडम्बरेण महाकाशस्य किमपि
वैपरीत्यं । तस्य नीरूपत्वा दिति । इदं मदुक्तं सर्वं धृवं निश्चयभूतं, वेदान्त
सिद्धार्थत्वा दिति भावः । चिदानन्द ज्ञानानन्दस्वरूपं, अतएव पूर्ण
नहि आनन्दस्य ज्ञानस्यबा केवलस्य परिछेद:; किन्तु तद्वतोऽन्तः करणादे
रेवेति । अत एव निरवयव न हि परिपूर्णस्य वस्तुनः परिच्छेदका अवयवाः
कल्पयितुं शक्यते । अत एव एकं सदैकरूपम् अम मद्वितीयञ्च द्विती
याभावादेव नात्मनो जन्मादीत्याह अजमिति उपलक्षण मिद मध्यय
मित्यादीनाम् । फलित माह-गुणाब्धि पूर्वोक्तानां गुणान । मनुक्ताना मपहत
पाप्मत्त्वादीनां च, अब्धि समुद्रं, एवंविध मात्मान मात्मशब्दवाच्यं
इन्दुस्थितहयवदनोपाधिकं मा मह मये इत्यन्वयः । अत्र श्लोकद्वये हयवदन
मिन्दुस्थित मिति शब्दयो लक्षिणिको मदुक्तार्थ इति बोध्यम् ॥
 
अवतारिका -
 
८६
 
ननु आत्मा एवंविधोऽस्तु नाम । कथं तस्य
 
bvinckumar@gmail.com.
 
Page 99 of 123