This page has not been fully proofread.

85
 
११]
 
श्रीमद्धयवेदनशतकम्
 
८१
 
ब्राह्मण: मायाया ईश्वरत्वं तथा आत्मनोपि ईश्वरत्त्वमेव भवितव्य मिति
कथ मत्र देहे जोवस्यै वोपलम्भः ? अह मि स्यै वान्तस्फुरणात् ।
अथ यदि ब्रह्मणि मायाशक्ति रस्ति आत्मनि नास्तीत उच्येत, तदं वचनं
व्याहतमेव । आत्मनो ब्रह्मत्वेऽङ्गीकृतेपि शक्ति रङ्गीकृतेति । अथ मंदि
अन्तःकरणपरिच्छिन्नत्वा दात्मनः तच्छक्ति रपि परिच्छिन्नै वेति अपरि
च्छिन्नशक त्मभिमानी ईश्वर: परिच्छिन्नशक्त्यभिमानी जीव इत्युच्येत ।
न चेदं घटते । अपरिच्छेद्यस्य
बह्मण: अन्तःकरणकृतपरिच्छेदा
योगात् । देशतः कालतो योऽसाववस्थात स्वतोऽन्यतः अविलुप्ता
वयोधात्मा स युज्येताजया कथ मित्यात्मनो देशकालाद्य परिच्छेदमेव हि स्मृति
ब्रूते । किञ्च निर्विशेषचिन्मालस्य आत्मनः परिच्छेद इति विरोधोक्तिर
च्छेदस्य सविशेषविषयत्वात् । तर्हि कथ मन्तःकरणोपहितचैतन्य मास्मेति
वेदान्तपरिभाषा इति चे दुच्यते : यस्यान्तरस्य सन्निधिवशा दन्तःकरणं व्यव
हारं प्राप्नोति तदात्मेति वेदान्तिनां परिभाषेयम् । यदन्नुर्बहिश्च व्याप्य तिष्ठति
तद्ब्रह्मेति सिद्धान्त एव तदेव मात्मब्रह्मणो रैक्ये तत्प्रतिबिम्बदो रैवयं खारसिक
मेव । यत्त पुन स्सर्वज्ञत्व किञ्चित् इत्यादि मैदः तदन्तः करणनैर्म ल्यमा लिन्य
प्रयुक्त एव । अतएव अन्तःकरणे निर्मले सति योगादिभिः, पश्चात् सर्वज्ञ
स्वादिगुण । जीवेऽप्याविर्भवन्त्येवेति श्रीधराचार्या : तदेवं परमात्मा परमेश्वरः
परब्रह्म पुरुषोत्तम एव माद्यपरपर्यायो दिव्यों देव एको नारायणः सच्चिदान
न्दस्वरूप : मायया बहुरूपया ईश्वरनटन मिव जीवनटनमपि करोति इत्यनुभव
विवेचनम्। 'केवलानुभवानन्दरूपः परमेश्वरः । माययाऽन्तर्हि तैवर्य ईयते
गुणसर्गया ' इति भागवते च समाधापिता, परमेश्वरस्य कथं जीवधर्मनटन
मिति शङ्का माययेत्युत्तरेण । इत्यलं विस्तरेण ॥
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 95 of 123