This page has not been fully proofread.

८०
 
श्रीमद्भयवदनशतकम्
 
पश्चादपीश्वर एव शिष्यते; आद्यन्तयो य दस्ति तस्यैव मध्यावस्थिति रुचिते
ति कथं मध्ये जीवाना मकाण्डताण्डव मिति कृत्वा मध्येपीश्वर एवेत्यङ्गी
कार्यम् । तस्मात् ईश्वरस्यैव जीवनटनं मायया घटते, ईश्वर नट नमिवेति
सिद्धम् । अल प्रमाणानि लिख्यते-- भगवा नेक एवैष सर्वक्षेत्रे प्ववस्थितः;
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ? इति विदुरेण पृष्टः मैत्रेय
आह । 'सेयं भगवतो माया यन्नयेन विरुध्यते ईश्वरस्य विमुक्तस्य कार्पण्य
मुत बन्धन' मिति । न चात्र भगवा निति ईश्वरस्येति च पदयो इशुद्धब्रह्म
अर्थ इति वाच्यम् ; तस्य दुर्भगत्वाद्यनुभवशङ्काया एवं अविश्यत्वात् ।
गीतायां तथ! 'ममैवांशो जीवलोके जीवभूत स्सनातन' इति । न चाल
ईश्वरो जीव इति नोक्तं, किन्तु तदंश इत्युक्त मिति जीवेश्वरयो द
इशङ्कयः। निरंशे पीइवरे अंशित्वस्य कल्पितत्वेन दुर्घटत्वात् । श्रोतु
रर्जुनस्य द्वैतबुद्ध याविष्टत्वा दंशोक्ति रिति बोध्यम् । अन्यत्रापि भागवते--
'ईश्वरो जीवकल्या प्रविष्टो भगवा' निति । श्रुतिरपि ' तत्सृष्ट्वा तदेवानु
प्राविश' दिति । आस्तां ताव त्प्रमाणचिन्ता । अनुभव स्ताव द्विचार्यते ।
'अन्तर्भवेऽ नन्त ! भवन्त मेव ह्यत त्यजन्तो मृगयन्ति सन्तः । असन्त
मन्ति बहिमन्तरेण सन्तं गुणन्तं किमु यन्ति सन्त' इति मनीषिणोऽन्त
हंदीतिच ईश्वरस्य अत्रैव देहे मार्गेण मुपदिश्यते । अल तु देहे
आनन्दमय कोशपर्यन्त मतत्त्वेन त्यक्त्वा तत्साक्षिचैतन्यं वय मुपलभामहे
न तु ततोऽन्य दिति यत्साक्षिचैतन्य मात्मा तदेवेश्वर इत्यङ्गीकार्य निर्वि
शेषचिन्मात्रस्य आत्मन ईश्वरत्वन्तु स्वतो नैव घटते । इश्वरस्य वस्ततो ब्रह्मत्वा
इस आत्म। ब्रह्मेति वेता मिति चे सत्यम आत्मा बह्मैव यथा
 

 
}
 
H
 
28/04/12
 
bvinckumar@gmail.com.
 
Page 94 of 123