This page has not been fully proofread.

8
 
श्रीमद्धयबदनशतकम्
 
घटितम् । स्वतन्त्रोऽपि त्वं मायया नः परतन्त्र इव कृष्णाद्यबतारेषु सार
ध्यादिषु कर्मसु चरन् प्रतीयसे । तया च प्रतीत्या वयं मुह्याम किमिति
'नाम मीश्वरः किन्तु जीवविशेष एव; यत्त गोवर्धनोद्धरणादिकं कर्म तत्त्तु
बल]दिनिष्पाद्यम् ; श्रूयते हि. समुद्रयायी भगवा नगस्त्य इत्येवंरूपो मोह:
यदा तु मायया ईश्वरे पारतन्त्र्य घटित तदा पारतचमूळदेहायात्मा
भिमानघटने कि माश्चर्य मित्यतो हेतोः नारायणमूर्ते व न्मनोभिमानं तदपि
माययैवेति न कश्चि द्विरोध इति भावः । ननु माययापि दुर्घटं कथं घट्यते
इत्यत आह -- समस्तो य आश्चर्यश्रीरसः आश्चर्यलक्ष्मीरसः तन्मय्याः भवत
अशक्त्या : मायाया: विकृतौ कार्ये किमपि नाश्च मस्ति । मायाया एव
सदसदनिर्वचनीयत्वेन आश्चर्यमयत्वा तत्कार्यंम प्याश्चर्यमेव । आश्चर्य
च दुर्घटघटन मेवेति मायायां सर्वमिदं सम्भावित मेवेवि भावः ॥
 
७८
 
महायोगी स त्वं भवसि बहुधा योगविभवात्
कि मेत वद्भिनं य दिद मखिलं ब्रह्म भवति
अतो मायाया स्ते खलु कृत मिदं जीवनटनं
नचे ज्जीवोऽसिद्धो हयवदन मिन्दुस्थित मये । ८५
 
पूर्वलोके तात् ईश्वरस्य नारायणमूल्ये भिमानप्रयुक्त सङ्कल्पादिक
मायाबलादेव रामकृष्णादिमूर्त्यभिमानप्रयुक्त पारतन्त्र्चनटनश्च मायाबलादे
वेत्युक्तम् । अधुना तु ईश्वरजीवयो रभेदः । ईश्वरस्य जीवधर्मनटनं तु
मायिक मेवे त्याह- मह, योगी नः त्वं योगस्य मायालक्षणस्य विभवा त्सामर्थ्या
 

 
28/04/12
 
bvInckumar@gmail.com.
 
Page 92 of 123