This page has not been fully proofread.


 
श्रीमद्धय नदशल
कम
 
बैण्ठे एव तिष्ठेत् तर्हि क्षीराब्धो को वर्तत ? किञ्च रामकृष्णाद्यवतारा:
कथं स्यु: ? अत आह -इन्द्राद्या यथा योगबला द्बहवोभूत्वा युगप दनेक
हविर्भागान् गृहन्ति तथा त्वमपि निरुपहतस्य अप्रतिहतस्य योगस्य प्रकृतिल
स्स्वाभाव्यात् सामर्थ्या दिति यावत् । मूर्तीना मानन्त्य नानात्व मयसे
भजसि तत्तत्कार्यनिर्वाहार्थ मिति भावः । न चालाश्चर्य । जीवानाम
पीन्द्रादीनां तथात्वस्य दृश्यमानत्वा दिति बोध्यम् ॥
 
1
 
-
 
अवतारिका : ननु वैकुण्ठस्थिति रीचरोपि योगबलेन रामकृ
ब्यादिमूर्ती स्तत्तत् कार्यार्थ मयते इत्युक्तं-- तत्र विग्रहधारणं लीलयै वास्तु
नाम; तत्तद्विमहाभिमानं विना तत्तत्त्कार्यासिद्धिः । अभिमानस्य तु मूल
मज्ञानं;
त दीश्वरे न घटते; ईश्वरस्य नित्त्यमुक्तबुद्धस्वरूपत्वात् । यदी
श्वरस्यापि जीवव दात्मज्ञानं पाक्षिक मित्युच्येत तर्हि ईश्वरोपि जीवव
न्मायावश्य एव । किञ्च नारायणमूर्तेरपि अमोघसङ्कल्पत्वादिकं न घटेत,
मनोभिमानं विना सङ्कल्पानुदयात् इति शङ्काया माह ॥
 
A
 
28/04/12
 
स्वतन्त्र स्याहो ! ते यदपि परतन्त्रत्वनटनं
तदस्मन्मोहाय स्वयि घटित मेत प्रकृतिना
समस्ताश्चर्य श्री रसमय भवच्छक्तिविकृतौ
 
न चाचर्य किश्चि द्वयवदन मिन्दुस्थित मये ॥
 
स्वतन्त्रस्य तबापि परतन्त्रत्वनट नमिति य तत् एतत्पारतन्त्र्यम्
अस्माकं जीवानां मोहाय; अस्मान्मोहयितुमित्यर्थः । प्रकृतिना मायया त्वयि
 
bvinckumar@gmail.com.
 
Page 91 of 123