This page has not been fully proofread.

6.
 
श्रीमद्धयवदनातकम्
 
एवेति न तत्र विरोधः । अथ जीवा नाह । सर्वे ब्रह्मरुद्रादयो बंध जीवा
भवामः । कुतः ? प्रकृतिपरतन्त्राश्च ते अशुभधियश्चेति । तस्मात् एते त्वामा-
संरक्ष्याः । त्वदधीना हि प्रकृति:; प्रकृत्यधीना वयम् । 'मद्भक्ता स्ते;
तेषां मोहं त्त्वं मा जनयस्व' इति त्वं यदि प्रकृति माज्ञापयसि तहि प्रकृति
रस्माकं मोह नोत्पादयेत् । मोहाभावे खखरूपज्ञानं स्या दिति भावः ।
एतेन अपारमार्थिकेश्वरकटाक्षवशादेव अपारमार्थिक जीवस्य अपारमार्थिक
संसारा मोक्षो भवतीति व्यवहारदशाया मीश्वराराधनं जीवाना मावश्यक
मेबेनि सिद्धम् ॥
 
8
 
28/04/12
 
उपाधीनां भेदा द्वय मिह भवामोऽज ! बहवः
स्व मेको मायैक्या द्भवसि परमव्योमनिल ये
यथैवेन्द्राद्या स्त्वं निरूपहतयोगप्रकृतितोऽ
यसे मूर्त्यानन्त्य हयवदन मिन्दुस्थित मये ॥ ८३
 
ननु जीव: आत्मत्वेन सर्वदेहेषु वसन्नपि जीवत्त्वेन यथा स्वादृष्ट
नियतदेहे तददृष्टावसानपर्यन्तं वसति, तथा ईश्वरोऽपि आत्मत्वेन सर्वत्रास्तु
नाम; ईश्वरत्वेन रूपेण क्वास्ते ? इति शङ्काया माह- - हे अज ! इह लोके
वयं जीवा बहवो भवामः । कुतः ? उपाधिभेदात् । अन्तःकरणा युपाधि
बहुत्वा ज्जीवानां बहुत्व मतिप्रतिपन्न मेवेत्यर्थः । एवं बहवो जीवा स्वत्त
देह माय अस्मिन् प्रपञ्चे सन्त्येव । त्वं तु एक एव । कुतः ? मायाय
उधिभुताया एैक्यात् । एवं मायैक्या देक स्त्वं परमव्योमरूपे निलये
पैकुण्ठे भवसि । श्रीमन्नारायणमूर्तिस्सन् वर्तसे इति भावः । ननु यदि ईश्वरो
 
bvinckumar@gmail.com.
 
Page 90 of 123