This page has not been fully proofread.

1b
 
श्रीमद्ययनशतकम्
 
D
 
शस्य परप्रकाशापेक्षा दीपादे स्वि हृदयादे जयस्य तु स्वतः प्रकाशाभावा
त्परप्रका इयत्वमेव घटादेवि । तस्मात् हृदयदे जंडस्य य त्सङ्कल्पादिकं
ज्ञानं न न स्वतः जडस्य ज्ञानायोगात् । किन्तु यस्य कस्य ! प्यनुग्रहा देव ।
स/चानुग्राहकः आत्मैवेति सर्वानुभवसिद्ध मिदम् । हे ईश्वर ! तथ्य
अन्तर्यमयितृत्वं मिथ्या भवति हृदयादि बहिवस्त सद्भावे एव अन्तर्यमयितृत्त्वं
तव सजछते । परमार्थत स्तस्यैवाभावे कथं तव तदन्तर्यमयितृत्व मिति भावः ।
तर्हि कोऽह मित्यत आह बृहदितीति - इति हेतोः भवान् बृह ड्रह्म भवति ।
सर्वस्यापि जीवत्वेश्वरत्वादे मिथ्यात्त्वा द्य त्सत्यः ब्रह्म तत् त्वं भवसीतिभावः ।
तच्चान्तर्यमयितृत्वं न राजभृत्यादिवत् आत्मनः इन्द्रियाद्यसम्बन्धा दित्त्याहअय
इकान्ता मणे सकाशा दय इब तो जगत् व्यवहृतिं प्राप्नोति । ध्रुव
निश्चयः । अयस्कान्ताग्रे स्वत एव यथ। अयो भ्रमति तद्वत् त्वत्सन्निधौ हृद
यादिकं जगत् स्वत एव दर्शनस्मरणादिव्यवहारं भजतीति न राजभृत्त्या
दिव दिर्द नियमन मिति भावः । एतेन प्रेरक त्वरूपधर्मोऽपि निर्विशेष
आत्मनि नास्येव अस्तित्वे निर्विशेषत्वव्याघाता दिव्युक्तं भवति ॥
 
बृहत्व निति लोकावतारिका-ननु ईश्वरो वस्तुतो ब्रह्मत्वा दात्म
भवतु नाम । उदसीनस्य निर्विशेषस्य आत्मनः कथं ममोधसङ्कल्पादिगुण
कत्त्वप्रयुक्तेश्वरत्त्वं स्यात् ? न चेधरस्थ सङ्कल्पाभावो वाच्यः । तड़ैक्षत
बहु स्या मिति सङ्कल्प श्रवणात् ; इति शङ्काया माह ॥
 
28/04/12
 
बृहत्वं सच्छक्तिप्रतिफलितचि चीश्वर इति
ह्यवस्थाभेदेन प्रथम मुपगीत श्रुतिगणै:
 
bvinckumar@gmail.com.
 
Page 86 of 123