This page has not been fully proofread.

75
 
श्रीमद्वयवदनशतकम्
 
७१
 
रचित्संसर्गोऽप्रतिहयँ एव ।
हतस्यापि नाचित्संसर्ग इति
 

 
मिथ्यैवेति ब्रूषे । सत्यं तर्हि मिथ्यात्वा शेषेपि नित्यानुभुतसत्या तमरूपत्वेन
ईश्वरस्य न मिथ्यासंसर्गः; जीवस्य तुप्रपष्टे
यदि जीवस्यपि नित्यात्मानन्देशैभव स्स्या
सर्वमिद माकलथ्यैव निजरुचिविधूताखिलमले युक्तम् । चिनमा ज्ञानम् ।
ननु जीवस्य समलम्वेपि तत्साक्षी जात्मा निर्मल एवेति न तस्या व्यचि
त्संसर्ग इतिचे द्वाढ नित्याह : हे सर्वात्मन्निति । सर्वेषु देव तिदेहेषु, य
त्साक्षी चैतन्य मात्मशब्दाभिधेयं त इलैवेति ब्रह्मणोऽन्यस्य सत्य स्याभावा
नाद्वैतभङ्ग इति भावः । एव मात्माभिन्नस्य निखिलस्य मिथ्यात्त्वा दात्मन
एव सत्त्यत्यात् "आत्मा वाडरेह ष्टव्य इश्रोतव्यो मन्तव्योनिदिध्यासितव्य इति
श्रौनोपदेश सुसङ्गत एवेति मिध्यम् । जगत स्सदसदनिर्वाच्यत्त्वञ्च सच्चे
न्न भध्येत, असच्चे न्न प्रतीयेत । प्रतीयते, बाध्यते चेद मियतोऽत्य स
सत्पदप्रयोगार्हत्त्व मिति मोध्यम् । एतेन जगत: खपुष्पव दत्त्यन्तसत्त्व
बादिनो बौद्धादयः, ब्रह्मवत्सत्त्यत्त्ववादिनो द्वैत्त्यादयश्च निरस्ताः ॥
 
28/04/12
 
भवा नन्तर्यामी सकल मिद मांत र्यमयति
स्वयं दीप्यन् त च्चेश्वर ! भवति मिथ्याबृह दिति
अयस्कान्ता त्वत्तो जग दिद मयोर घवहतिं
ध्रुवं प्राहोति त्वां हयवदन मिन्दुस्थित मये ! । ८०
 
कुतः ?
 
तदेवात्मतत्वं विवृणोति - भवा नन्तर्यामी आत्मा भवति ।
यतः सकल मिदं हृदयादिक मचिद्वस्त कर्म अन्तस्थित्वा धमयति ।
आत्मन स्व तु न कोपि यमयिते त्याह स्वयं दीप्यन्निति- न हि स्वप्रक
 
भवान्
 
bvinckumar@gmail.com.
 
Page 85 of 123