This page has not been fully proofread.

7म
 
28/04/12
 
श्रीमद्धयवदनशत कम्
 
हरे ! मायाकार्य सदसदवित्राव्यं जग दिंद
त्वमे वास्मा त्प्राक्त्वं भवति विलये पीति गदितम्
न ते चित्संसर्गो निजरुचि विधाता खिलमल
प्रभो! सर्वात्मं स्त्वां हयवदन मिन्दुस्तित मये ॥ ७९
 
;
 
हे हरे ! इदं जगत् मायाकार्य भवितु मर्हति । कुतः सदसदवि
भाव्य स दिति, अप दितिवा अनिर्वाच्य मिति हेतोः । मायाया स्तथात्वा
तत्कार्यस्यापि तथात्व मौचित्यागत मिति भानः । इदं जग त्वमेव कुतः
अस्मा ज्जगतः प्रा. विलये पश्चादपि यत स्त्वमेव भवसि इति गदितं
श्रुतिभिरिति शेषः पूर्वश्लोकै र्मयेतिवा । प्रा क्पश्चाच्च तवैव स्थिता वधुनाफि
तवैव स्थिति रुचितेति कुत इयं जगत स्थिति र तर्कितोपनता । अतः मध्येपि
त्वमेव भासि । जगतः प्रतीतिस्तु मिथ्येति भावः । नन्वेवं मायामयस्यपि
जगतः मय्येव प्रतीतौ ममापि चित्सम्बन्धेन दुःखादिकं स्यात् । यथा स्वाप्नि
कजगत्प्रतीत्याश्रयस्य जीवस्य तत्प्रयुक्तं दुःखादिक मित्याशङ्कय प्रतिते ।
ते अचित्संसर्गो नेति संसर्गस्यै वाभावे कुत स्तरप्रयुक्तं दुःखादिक मिति
भावः । तत्र हेतुतया सम्बुद्धि माह । निजरुचिविधूता खिलमल इति नित्य
बुद्धमुक्तस्वरूपेति यावत् । अयं भावः । संसर्गों हि वस्तुद्वयनिष्ठो धर्मः ।
वस्तुद्वयाश्रया किया वा, एकस्य ब्रह्मवस्तुन एव सत्वा दन्यस्य अप्रतीतत्त्वा
त्थं संसर्ग इति ताव त्संसर्गएव दुर्निरूपः । यदि जीवस्येव मायया
संसर्ग इत्युच्येत तर्हि माया या मिथ यात्वात् सत्यमिथ्ययो संसर्गो दुर्घटः ।
जीवस्य मिथ्यात्वा दचिज्जीवयो संसर्ग स्तु सुघटएव यदि जीवव दीश्वरोऽपि
 
bvInckumar@gmail.com.
 
Page 84 of 123