This page has not been fully proofread.

72
 
श्रीमद्धयवदनशते कंम्
 
अविद्याडमा स्वेतज्जग दभिविधसे प्रतिनिशं
यथा दृष्टं पश्चा ल्लय मयति बोधे स्वत इदम्
तथा माया स्वय्य प्यखिल मिद माधत्त इव नः
प्रभो ! भाति श्रीमन् ! हयवदन मिन्दुस्थित मये ।
 
हे श्रीमन् ! श्रीविद्यः स्थास्ती श्रीमान् तत्सम्बुद्धिः । नित्यबुद्ध
स्वरूपेति यावत् । अविद्या यथा अस्मासु जीवेषु यथादृष्ट मष्ट मनतिकथ्य,
अदृष्ट मल जागरित कर्मवासना आत्मनिष्ठा प्रतिनिग़ जग देत दद्भिवि
घते सृजति; अविद्या जीवे प्रतीत जगद्धि स्वप्न इत्युच्यते पश्चाद् बोधे
सति प्रबुद्धत्वशाया मित्यर्थः । स्वत एवेई लय मयति । स्वामस्य जगत
प्रबोषे सत्यूनुपलम्भा दिति भावः । तथा माया त्वयि अखिल मिंद जग
दाघत्त सृजतीव इति हे प्रभो ! नः भाति प्रतीयते । अत्रापि यथाजीवा
दृष्टमेव निलवुद्धस्वरूपत्वा दस्मास्वित्र निस्वन्तुलस्य जमतः कल्पना
यद्य प्यघटनीया तथापि असाकमज्ञत्वा प्रतीयते इति भावः । अता
 
28/04/12
 
एवाय मायामयतंत्र मिति वेदासिनः मायाकार्य मायाया इव अनिर्वच
नीयत्वात् । ननु जीवाज्ञाना ज्जीवे स्वमसृष्टि रिति युक्तं; जीवाज्ञाना दीश्वरे
जगत्सृष्टि रिति तु अनुकम् । किञ्च मायानाम न जीवाज्ञानम् ; अविद्याया
एव जीवा ज्ञानवा दिति चे दुच्यते, आत्मपरमानो रमेदा न्यायाऽविद्ययो
चाभेदात् मायापि जीवाज्ञानमेवेति । आपिच मायानाम समष्टिजीवाज्ञा
नमू; अविद्यानाम तत्तज्जीवाज्ञानम् । सर्वजीवावरक मज़ाने सर्वजीवसमष्ट
बीजगतिथपि सर्वजीवनं जगानं तस्य ईश्वरत्वेन
 

 
bvinckumar@gmail.com.
 
Page 82 of 123