This page has not been fully proofread.

71
 
श्रीमद्धयवदनशतकम्
 
६७
 
मेकोऽग्रे नान्य द्य त्सदसत्त्परम । पश्चा दर्ह य देतच्च योऽवशिष्येत
सोऽस्यह" मिति चतुइश्लोक्यात्मकभागवतप्रथम लोकः एकमेवाद्वितीय
बह्मेति श्रुति श्च व्याख्यात इति सर्व सुषु ॥
 
28/04/12
 
लये नित्ये जीव स्सकल मुपसहृत्य करण
निजाज्ञानद्वारा खयि वसति निंत्य स तु पुनः
न वेदत्ती सर्व धनुभवति मोदं अनुमित
प्रबुद्धस्मृ स्येदं हयवदन मिन्दुस्थित मये ॥
 
७६
 
एवं नैमित्तिकमहाप्रळयौ व्याख्याय महाप्रळयदृष्टान्तार्थञ्च निमळये
दर्शयति । जीव चिदाभासः, नित्ये लये सुषुप्ता विति यावत् । सकल
करणं मन इन्द्रियजात, मास्म न्युपसंहृत्य निजाज्ञा नद्वारा त्वयि बह्मणि नित्यं
वसति । अज्ञान मला विद्या जीवोऽज्ञा ने लीयते, अज्ञानं
त्वयीति भावः सद्य
जीवः तदानीम् इदं सर्वं जगन्न वेति इदं सर्वं खस्याज्ञा ने स्थिति स्तस्य
न ब्रह्मणि स्थिति रितीदमपि सर्वे नवेतीति बान्वयः । ननु सर्ववेदनाभावा
दज्ञाने स्थिति जीव स्यास्तु नाम; कथं ब्रह्मणी त्यत आह - हि यतो, मोद
मनुभवति आनन्दानुभवसत्वा इह्मणितस्य स्थित रनुमीयते इति भाव. 1
ननु आनन्दानुभव एवासिद्ध: । तदानी मज्ञाना तिरेकस्य यस्य कस्या प्यननु
भूयमानत्वा दत्त आह । हि यतः प्रबुद्धस्य स्मृत्या अनुमित मिद मानन्दा
नुभवोऽनुमित इत्यर्थः । सुख मह मवाप्सं नकिञ्चि दवेदिष मिति स्मृतिभ्या
मानन्दानुभव: अज्ञानानुभव सुषुप्तौ जीवस्य अनुमी येते इति परमार्थः ॥
 
bvinckumar@gmail.com.
 
Page 81 of 123