This page has not been fully proofread.

६६
 
70
 
28/04/12
 
श्रीमद्भगवदनशतकम्
 
तदेद सर्व वत्प्रकृतिपरिलीनं त दमुत
श्रुति [[तेऽसत्त्वंपद्गुण विभागात्यविषयम्
विलीना शक्ति स्सा त्वयि नहि पृथक्त्वत् श्रुतिनुतो
भवा नेक स्सन् त्वां हयवदन मिन्दु स्थित मये ॥ ७५
 
तदा महाकल्पे, इदं सर्वं जगत्, त्वत्प्रकृतिपरिलीनं त्वन्मायावत्यां
विलीनमेव । तत्तस्मात् अमुतोऽमुष्य जगतः असत्वं श्रुति ते । असदेव
सोम्येद मग्र आसी दिति श्रुतिः । ननु जगत् प्रकृत्रिलीनत्वेना प्यस्ये वैत
स्यासत्त्ववचन मयुक्त मत आह - पदगुणविभागात्यविषय मिति नामरूपविभागा
नई मित्यर्थः । अतिसूक्ष्मावस्था मापन्न मिति भावः । इदमेव तस्यासत्वं
नाम न पुन रत्यन्तासत्त्वं किन्त्वसहकल्पत्व मिति निष्कर्षः । हि यत स्सा
शक्ति स्त्वयि विलीना तत स्स । त्वत्त्वत्तः न पृथक् । यद्यपि प्रपञ्चावस्थाया
मपि जगच्छक्ति र्बह्मण्येवेति ततोऽपृथगिति च निर्विवादः तथापि कार्याभावा
ब्रह्मणि लीनैव प्रतिभाति तदानीमिति भावः । तस्मात् श्रुतिभि नुतः एक.
उपलक्षण मिद मेकमेवाद्वितीय मिति एकाद्वितीययो: सन् सदेव सोम्येद
मग्र आसीदिति । यदात्मनो जगत स्सत्व मुक्तं तस्य सत्वे न विवाद इति
भोध्यम् । ब्रह्म भवान् भवतीति शेषः । सचेतना शक्ति र्यंत स्त्वयि लीन
त्वदपृथक्सिद्ध । अत स्तव एकत्व मव्याहतमेवा शक्तया स्स्वानन्य चेन
शक्तिकार्यस्य शक्तौ लीनत्वेन च तत्प्रयुक्तद्वैताभावादिति प्रळयेपि न
जीवानां मुक्ति: न ब्रह्मणोऽद्वैतहानि रिति परमार्थ: । एतेन "अहम वास
 
bvinckumar@gmail.com.
 
4
 
Page 80 of 123