This page has not been fully proofread.

श्रीमद्भयवदनशेत कम्
 
तु मत्कपोलकल्पितेति भावः । लोकमयः पुमान् विराट् त्वमेवेति मुख्यार्थः।
मार्कण्डेयो हि वटपत्रशायिन रिशशो गमें सर्वं जगत् बहिः प्रळया ब्धिञ्च
कस्मिंश्चि न्मायिके प्रळये ददर्शति पौराणिकाः । एतेन बहिः प्रपञ्चोऽधुन
दृश्यते एव । आन्तरस्तु मार्कण्डेयेन दृष्ट इति मार्कण्डेयानुभवोडल प्रमाण
मिति फलितम् ॥
 
Fr
 
68
 
28/04/12
 
तवाक्षि द्यौ अक्षु स्तराण रमृतांशु स्तु हृदयम्
भुजाः पाला, वह्नि मुख मुदधयः कुक्षिकुहरम्
तटिन्यो नान्योऽस्थिप्रतति रखनीमृत्समुदयः
शिरोजा अम्भोदा हयवदन मिन्दुस्थित मये ॥ ७२
 
विरारूपस्य तबद्यौ रक्षि भवति; तरणि चक्षुरन्द्रियं भवति,
अमृतांशु र्हृदयं भवति; पाला लोकपाला भुजा भवन्ति; वह्नि मुखं भवति
उदयः कुक्षिकुहरं भवन्ति; तटिन्यो नद्यः नाडयो भवति, अवनीभृत्स
मुदयः पर्वतसमूहः, अस्थिप्रतति भवति; अम्भोदा इिशरोजा भवन्ति । द्यौ
● रक्षिणी चक्षु र पतङ्ग' इत्यादि भागवत मन प्रमाणम् ॥
 
इदं सर्व स्वान्तर्जठर ग्रुपसंहृत्य भुजगे
शयानः क्षीरोदे निजसुख मयने श्रीसहचर:
 
` पुनः काले नाभीजलरुहतलोत्पादितविधि
 
स्सृज स्येतद् भुमन् ! हयवदन मिन्दुस्थित मये ॥ ७३
 
bvinckumar@gmail.com.
 
Page 78 of 123