This page has not been fully proofread.

८१
 
श्रीमद्धयवदनशतकम्
 
जग बक्षुर्नाघो लसति बडवाया इशशधरो
निशादीप स्तं त्वां हयवदन मिन्दुस्थित मये ॥ ७०
 
कपि र्हनूमान् सर्प श्शेषश्च शाब्दै निगमं शब्दशास्त्र मभिपेदे प्रत्ये
काभिप्रायादेकवचनम् ; प्राप्तवन्ता वितीदम्; कपाली शिवः, विष
मप! दितीदम्; क्ष्मादेवो ऽ गस्त्यः
करजलरुहा - चान्तजलधि रेंसी
दमू; बडबायानाथः पतिः, अश्वमूर्ति स्सूर्य इति यावत् । जगच्चक्षुसन् रूस
तीतीदम् ; शशधर श्चन्द्रः, व्याघ इति व प्रतीयते, निशादीपस्सन् लस
तीतीदं सर्वमपि ते कृत्य मेव पूर्वश्लोकद्वये दशावतारान् क्रमेण प्रतिपा
अधुना तद्विभूतय सङ्ग्रहेण प्रतिपादिता इति बोध्यम् ॥
 
28/04/12
 
भवन्नासावातागतिगतिवशा जन्मविलयौ
जगत्लेताप्नोति व्यतिकलित मेतद्धि मुनिना
शिर स्सत्यं नाभि वरणि रिति पादौ कुतल मि
त्यसौ ब्रह्मोक्ति स्ते हयवदन मिन्दुस्थित मये ७१
 
जगतां लेता त्रित्वं जग त्रय मिति यावत् । भवन्नासावात स्य
आगतिगतिवशात् निश्वासोच्छ्वासांभ्या मिति यावत् । जन्मघिलया वाप्नोति
निश्वासक्श जयते उच्छ्वासवशात् पुन रात्मकुक्षा पसंहियते त्वयेति
भावः। एत न्नात्युक्तिः किन्तु मुनिना मार्कण्डेयेन व्यक्तिकलित मनुभूतमेव
हि निश्चये । ते सत्यं सत्यलोक विशर इति धरणिर्नाभि रिति कुलत मिति
अधोलोकोपलक्षणम् पाताळमिति यावत् । पादा वित्यसौ ब्रह्मण एवोक्तिः, न
 
bvinckumar@gmail.com.
 
Page 77 of 123