This page has not been fully proofread.

99
 
६२
 
श्रमद्धयवदनशतकम्
 
तथा उदधौ वराहो भूमण्डल मवहत, नहि वराहो जलचर: कूर्मवत ।
नाविभूचित्रं कुघरतल्य भनेककुधराकान्तत्वा द्रुतलस्यकिञ्च आयसतला अयोमय
स्तम्भान्तर लात् नृहरि रुद्रभू दुत्पन्न: । नच नर उदभूत् नापि मृगः, किन्तु
उभयात्मको जन्तु: क्वाप्यदृष्टश्रुतचर इत्त्येक माश्चर्यम् । अचेतनात्
स्तम्मा दुर्भात रिति द्वितीयम् । कतिभिः पदन्यासै रेव डिम्भो वामनः त्रि
जगत्कर्म अहर दाकान्लन् । डिम्भस्य पदलयेन ते जगदाकान्त मित्यस्मा
दधिकं कि माइवी मित्यर्थः । इतीदं सर्वमपि ते तब कृत्यमेव । त्वमेव
तत्तत्झषादिरूपो भुवा तत्तत्कर्माणि कृतवानसि । ईश्वरत्वा तवेदं सुवट
मेव । त्वदन्येषां तुका कति भावः । अतस्ते झषादय स्त्व मेवेति
मुख्यार्थः ॥
 
28/04/12
 
कथाशेष क्षत्रं द्विजपरशुधाराभि रकृत
क्षमाधा उन्मग्ना स्सरिदविपतौं गोपाशिशुना
अपाय्यग्नि श्रौतम्मतक मवरुन्धे कलिजन : '
कलिं हन्ता य स्तं हयवदन मिन्दुस्थित मये ॥ ६९
 
द्विजपरशुधाराभि: क्षत्र कुलं कथाशेष मकृते तीदं, सरिदधिपतौ
क्षमाघ्रा उन्मग्ना इसीई, गोरशिता अग्नि रपायीतीदम्, कलिजनः श्रौत
म्मत मास्तिक मवरुन्धे रुगद्धो तीदं ते कृय मेवेति पूर्वेण सम्भन्ध यः कलिं
अरहर्ता; भविष्यति लुड्-तं हयवदन मिति सम्बन्धः ।
 
कपि स्सर्प शाब्दं निगम ममिवेदे विषमप
करालो क्षमादेवः करजलरुहा वान्तजलधिः
 
bvInckumar@gmail.com.
 
Page 76 of 123