This page has not been fully proofread.

65
 
श्रीमद्धयक्दनशतकम्
 
खजु स्यात् । ततोऽप्यधिकानन्दरूपत्वा त्तव चरणस्येति भावः "आत्मारामा
यमुनयो निग्रन्था अप्युरुक्रमे । कुईन्त्य हैतुकी भक्ति मित्थंभूतगुणोहरि " रिति
भागवतातब्रह्मानन्दादपि भगवच्चरणसेवानन्द उत्कृष्टएव भक्ति नाम भगवत्सेवा
रतिः आत्मनो ब्रह्मत्वा दात्मारामा ब्रह्मानन्दानुभव शीला इत्यर्थ: । मुक्ता
अपि लीलया विग्रहं धृत्वा भगवन्तं भजन्ते इति श्रुतिगीतास्वपि प्रतिपादिन
मित्य विवादम । अथ भाग्यांशे निधिं निराकरोति महापद्मोपि नो वा नैव
स्यात् 'महापद्मश्च पद्मश्च शङ्को मकरकच्छपा' वित्यमरः । ततोऽप्य धिक
भाग्यावहं त्वचरण मिति भावः । त तस्मात् मधुरः उरसोन्तस्स्थलं हृदय
मिति लक्षणयार्थ: । अयभज प्रसीद । प्रसादाभावे हृदय भजनासम्भवात् ।
प्रसादप्रार्थनापि कृता इति ॥
 
28/04/12
 
.
 
झषा दासन् वेदाः कुधर मवह कूर्म उधौ
वराहो भृविम्बं नृहरि रुदन दायसतलात्
पदन्यासै डिंम्भ जस्त्रिग दहर द्वा कतिपयै
रितीदं ते कृत्यं हयवदन मिन्दुस्थित मये ॥
 
६८
 
यद्यघटमान मित्र दृश्यते तत्सर्वं तव सुघट मेवेति वक्तुं हयवद
नस्य अघटितघटकत्वं किञ्चित्ता दाह-झषा द्वेदा आसन्; न हि मनुष्योच्चा
रणविषयाणां वेदानां वक्ता झष इति स्वप्नेषि कश्चि निश्चिनोति सम्भावयति
वा । उदघौ कूर्मः कुबरं मन्दर मवहत् धृतवान् । नहि कापि कर्मेण किया
नपि शिलोच्चयो प्रियते । कूर्मस्य जलचरत्वात् नीरे सर्वस्य लाघव 'कूर्म कर्तृक
पर्वतोद्धरणं नाश्चर्य मनवाच्यम् । दुषदां नीरेपि गौरवानपायात् ।
 
Page 75 of 123
 
bvinckumar@gmail.com.