This page has not been fully proofread.

६०
 
श्रीमद्वयवदनशतकम्
 
हरत्वं ब्रह्मत्वं सुरनगर नेतृत्व मपि हा
 
तृगं मन्यन्ते ज्ञा हयवदन मिन्दुस्थितमये ॥ ६६
अये अश्वानन ! ज्ञाः पण्डिताः भवत स्तव व मधुकैटभहन
नादिगाधानां गानात्मकं य दमृतं तस्य जलधे स्समुद्रस्य भङ्गेभ्यस्तरङ्गभ्य
संकाशा दुगवानां पृषतां विन्दूनां समूहस्य आसन हेतुना आई: शीतः
यः श्वसनः तेन हृता तापत्रयकृता रुजा येषां ते तथोक्ता (सन्तः हरत्वं
ब्रह्मत्वं विधातृपद सुरनगर नेतृत्व मिन्द्रत्व मेतत्त्रयमपि कर्म तृगं तृगाय
मन्यन्ते तृणप्रायं तस्य ते लय मित्यर्थः । हेनुस्तु तल्लोकेतु तापलया निर्मोक्ष
एव साक्षा द्भगवद्गान् गातु मशकत्वेदि हरिगायनक्कृतगानभवगाला भेवि
बद्धानप्रदेश दागतमारुतस्पर्शेनापि तापत्रय महीयते इति मुख्यार्थः ।
 
ढय
 
28/04/12
 
यदि ध्यातु श्चित्तं तव चरणपो विजयते
न तत्र स्या त्पद्मो न खलु सुखपझो ध्रुवरस : ई
महापद्मो नो वा त दय सदुरः पद्मम ! धुरः
प्रमोद त्वां देवं हयवदन मिस्थित म ॥ ६७
 
हे सदुरः पद्मः ! सति श्रेष्ठे उरसि पद्मा लक्षमी यस्य तस्य सम्बुद्धिः ।
तव चरणपोध्या चिते विजयते वर्तते यदि तहे, तत्र हृदे पद्म !
कवलं न स्या देव । नियमहविवरगामय सिद्ध चमविषयकामन,
तहृदि न वर्तते इत्यर्थः । एवं सौन्दर्ये पद्म निराकृत्य आनन्दे ब्रह्म निराकरोति 1
धवरस स्सयः सुवाति मालातियावन् । सोवि न
 
bvinckumar@gmail.com.
 
Page 74 of 123