This page has not been fully proofread.

63
 
28/04/12
 
श्रीमद्धयवदनशतकम्
 
कटाक्षस्तेयत्र क्वचन निपते त्सद्विजशिशु:
सुपर्वब्राह्मचा सत्करगतमणी कङ्कणरवम्
स्वयं कंडे श्लिटोभवदुरुगुणान् गायति मुदा
हरे ! कारुण्याब्धे हयवदन मिन्दुस्थित मये ॥ ६५
 
कारुण्याब्धे ! हे ! हरे ! ते कटाक्षः यत्र क्वापि निपते त्स
द्विजशिशु: सत्करगतमणीकङ्कणरवं यथा तथा सुपर्वब्राह्मचा गीर्वाणवाण्या
स्वयं कण्ठेश्लिष्ट आलिङ्गित स्सन् मुढा भवत उरून् गुणान् गायति । यत्र क्वच
नेत्यनेन अतिमूढत्वं व्यज्यते इदञ्च व्यङ्ग्यं शिशुपदेन प्रतिपदोक्त मिति
गुणीभूतम् । द्विजशिशुर्मूढब्राह्मण इत्यर्थः । न तु स्तनन्धय शिशु रत्र ग्राह्यः ।
अद्विजाना मनधिकारात् द्विजेत्युक्तम् । आन्ध्रहूणादिभाषाणां दुष्टत्वा

त्सुपर्वब्राह्मचा इत्युक्तम् । न च संस्कृत वाण्या स्सर्वाधिक्ये विदितव्यम् ।
तस्याः देवताविषयत्वात् । इदं व्यञ्जयितु मेव संस्कृतवाण्ये व्यनुक्सासुपर्व
ब्राह्मचे त्युक्तम् । यथा काचन नारी त्कववननकङ्कणके ङ्का कञ्चन
महाभाग स्वयं कण्ठे गृह्णाति तद्वदिति वृत्तान्तोऽत्र व्यज्यते । गीर्वाणवाणी
तस्य कण्ठे सदापि शब्दायमाना नृत्यतीति मुख्यार्थः । नर्तनमेवाह, मुदा भग
वद्गुणानभिगायतीति हयवदनप्रसादा न्ममैवँविध मत्यद्भुतं कवित्व मिति
तादृश कवित्वदातारं मुदागा यतीति भावः । अनेन लोकेन संक्षेपत: कवे
वृतान्त: व्यङ्ग्यमर्यादया कथित इति चोय ॥
 
भवावांगानामृत जल धिभङ्गोतवृष
त्समूहासङ्गाश्वततापवयरुजः
 
bvinckumar@gmail.com.
 
५९
 
Page 73 of 123