This page has not been fully proofread.

ob
 
n
 
श्रीमद्धयवदनशतकम्
 
जगाम रक्षार्थम् । स च भगवान् शरणागतवत्सलतया तमिस्रनीलाम्रयुगळं
हस्ते गृहीत्वा चन्द्रे भीत्यपगमार्थं विभूतिरज इव कस्तूरीरज: प्राक्षिपदिति
वा स्तवार्थस्तु लक्ष्मीकचभर एव तमिस्रनीलाभ्रद्वयम् ।
 
तौल्याभावा द्वयनिर्देशः । तमिस्रे हि नीलाम्रं भृश मुज्जृम्भते नैल्यात् ।
लक्ष्मीमुखमेव चन्द्रः अलकै र्मुख क्रान्तिरेव चन्द्राक्रमणम् लक्ष्म्यः। भगव
पार्श्वगतत्वान्मुखचन्द्रस्त्यास्ति पाचप्रपतितत्वम् इस्ताब्जेन कचमरस्पर्श
एव तमिस्रनीलाम्रयुगळपीडनं, लक्ष्मीमुखे कस्तूरीतिलक विन्यास एव अभयरजः
प्रक्षेप इति लक्ष्मी रत्र वर्णिता । अनेन च लक्ष्मीवर्णनेन भगवत श्शरणागत
रक्षकत्वं व्यज्यते । क्षिपसीति वर्तमान निर्देशेन लक्ष्मीमुखे हयग्रीक स्तिलक
विन्यासं समीकुरुते इति लक्ष्म्याः प्रियवाल्लभ्यं यास्यस्य लक्ष्मीकामुकत्वञ्च
व्यज्यते ॥
 
28/04/12
 
शिरोजव्यूहोद्यपरिमळपरीवाहसुभग
स्वसीमन्तच्छायाधवळितमनोनाथनयना
मणीभृपाशिञ्जा मुखरितकराम्भोजमरुता
रमा यत्स्वेदादा हयवदन मिन्दुस्थित मये ॥
 
६१
 
शिरोजव्यूहात् इंदीवरवृंदतुल्या त्कचभरा दुध न्यः परिमळपरवाह:
तद्व त्सुभगस्य स्वस्य लक्ष्म्या स्सीमन्तस्य छायया धवळिते मनोनाथस्य
हयवदनस्य नयने यस्या स्सा रमा मणीभूत्राशिञ्जामुखरिते करे दम्भोजं
तस्य मरुता यस्य स्वेद मा समन्तात द्ययति खण्डयतीति यत्स्वेदा दा भवति
तमिन्दुस्थितं हयवदन मये इत्यवत्रः । त श्वेतार विन्दस्व तुल्ययो भगवन्नय
 
bvinckumar@gmail.com.
 
Page 68 of 123