This page has not been fully proofread.

51
 
श्रीमद्धयवदनशतकम्
 
इति अनापड्यो व्यज्यते । एतावता लक्ष्मी र्हयवदनं भृश मनुरागेण
पश्यती त्युक्तम् । अथ तदा लिङ्गने वर्गीयति- रमेति रमाया लावण्याव्धिः
रमैतल्लावण्याब्धि रिति वा तत्र उद्भवतो रमृतकुम्भवोः प्रतिकृतिभ्यां प्रतिबिम्बा
भ्यां प्रकर्षेण राज्य दक्तीभवत्, वक्षः यस्य तम् । प्रतिकृती त्यनेन वक्षसो दर्प
णसाम्यं व्यज्यते । रज्यदित्यनेन अमृतकुम्भयोः काञ्चनमयत्वं व्यज्यते ।
उद्भव दिव्यनेन्द्र रमाया मुग्धात्वं व्यज्यते मुग्धाया हिस्तनौं उत्पद्यमानतादशय
वर्तेते या उत्पन्न तु घटे घट स्यावोभागो दृश्येत अत्र तु कुचघटयो
रघोभागदर्शनासम्भवा द्धेतोः उत्पद्यमानत्वमेव । नीरा दर्धोद्धृतकुम्भव
त्कुचौ भात इति भावः । समुद्रा दमृतकुम्भोत्पत्तौतु यथामन्दरमथनं हे?
स्तथात्रापि मन्मथमथनं हेतु; मन्मथ स्यान्तः प्रविष्टत्वा दिति बोध्यम् ॥
 
तमिस्त्रं नीलाअं द्वयमपि मिळित्त्वाऽमृतरुचि
समाकाम पाइर्वप्रपतित मिवालोक्य सुदृढम्
कराब्जे निर्वध्य क्षिपसि कि ममीत्यै हिमरुचौ
सुकस्तूरीरेणुं हयवदन मिन्दुस्थित मये ॥
 
28/04/12
 
६०
 
अये अश्वानन ! तव पाचप्रति ममृतरुचि समाकाम ढाकम्यस्थित मिळित्वा
वर्तमानं तमिस्रं नीलाच मित्येतत् द्वयमपि कर्मत्व मालोक्य सुदृढं यथा तथा
कराब्जे निर्वध्य निष्पीड्य अभ्याय अमृतरुचौ शोभतं कस्तूरीरेणुं क्षिपसि
किम् इवेति वाक्यालङ्कारे समाकामदिवेति वा । अर्य माव: -- नीलमेघस्य
तामसस्य च चन्द्रविरोधित्वात् एकैकं चन्द्राक्रमणाय असमर्थं सत् त दुभयमदि
मिळित्वा यदा चन्द्र माक्रान्तुं प्रवृत्तम् तदैव तद्धीत्या चन्द्रो हयवदनपार्श्व
 
bvInckumar@gmail.com.
 

 
Page 67 of 123