This page has not been fully proofread.

53
 
श्रीमद्धयवदनशतकम्
 
सहीरमणिपट्टिकं फालं महाविझालं भासते इति सामान्यालङ्कारे
भासमाने अथ मृगमदरजसा विशेषोऽव्यवभासते इति विशेषालङ्कारः
मृगमदरजोमयी ऊर्ध्वपुण्डरेखा यत्रास्ते तत्फालं यत्रनास्ते तवीरमणि
पट्टिकेत । अतो महावैशाल्यस्य सङ्कोचा कीर्तिसङ्कोच इति अमुष्य तव
फालस्य सुषमापरीवाहोत्क्रान्तिः सौन्दर्य परीवाहो ध्यप्रसरणम् । किरी
टानर्ति हरततिमिषतो भातीति शेषः, तटाकायितस्य हयमुखफालस्य
सौन्दर्य रूप जलप्रवाहव त्किरीटमध्यस्था हीरमणिलता भातीति भावः ।
एतेन फालदेशा दारभ्य आशिखरं किरीटस्य मध्यभागे हीर्मणिलत
स्यूतेति फलितम् । इन्दुस्थितं हयवदनं त्वा मये इति ॥
 

 
किरीटान्तहरवत तिपरिपार्श्वप्रतिलस
नवोदञ्चद्रत्न प्रकरपरिदीप्तं हृदयसम्
 
मदीयं खं निन्द त्यधिकरुण ! नक्तंदिवमपि
प्रभो ! तं त्वां देवं हयवदन मिन्दुस्थित मये ॥ ५६
 
हे अधिकरुण अधिकदय ! तवेति सामर्थ्या ल्लभ्यते ध्यातृहृदयखे
हयवदन किरीटस्यैव प्रतिभासमानत्वात् किरीटस्यान्त र्मध्यदेशे या हीरव्रततिः
मणिमाला पूर्वोक्ता तस्याः परितः पाश्चयोः प्रतिलसता नवानां नवविधानाम्
उदञ्चतां उच्चैलेंसतां दोषाभावादिति भावः । प्रतिलसत्व स्याल स्यूतत्व
मा० पर्यवसाना न पौनस्क्य मित्ति बोन्यम् । प्रकर्षेण परितो दीप्तं
मदीये हृदयखम् हृदयाकश: । खं महाकाशं नक्तं दिनमपि निन्दत्येव
महाकाशस्य एवंविधपरिदीप्त्यभावात् रात्रौ चन्द्रकला नक्षल सम्बन्धदीप्ति
 
28/04/12
 
bvlnckumar@gmail.com.
 
Page 63 of 123