This page has not been fully proofread.

४७
 
श्रीमद्धयघदनशतक में
 
रुपसंहृतयो विष्णुव दवतिष्ठते इति भावः । कस्तूरीतिलको विष्णुव
द्भातीति वक्तव्ये विष्णु: कस्तूरीतिलकव द्वातीत्युक्तिः प्रतीपा
लङ्कारार्थम् । हिमांशुः भवत स्तव फालस्य सतिलकस्यास्येति भावः ।
औपम्यस्याधिगमक्कृते लाभार्थी मध्ये चिह्न मवह त्किम् कस्तूरि
तिलकाङ्कितभवन्मुखशोभातुल्यशोभा मम भूया दिति कि मिन्दु: कळङ्कित
 
इति भावः । अंत्रापि प्रतीपमेव । किन्तु उत्प्रेक्षासङ्कीर्णम् ॥
 
हु
 
28/04/12
 
किरीटाधो बिम्बस्थगित नवहीरव्रजमहा
विशालं ते फालं मृगमदरजस्स · चितभम्
किरीटान्तहीं रखततिमिपतोऽमुष्य सुषमा
परीवाहोत्क्रान्ति र्हयवदन मिस्थित मये ॥ ५५
 
अये अश्वाननकिरीटाघोबिम्बस्थगित नवहीरवजेन हेतुना किरीटस्य
अधोवल ये स्यूताये नूला हीरमणयः तप्तरम्परयाहे तुभूतयेत्यर्थः, महच्च
तद्विशालञ्च महाविशालम्, आङ्ममहत स्समानाधिकरण इति मपत
आत्वम् । अतिशयविशाल मित्यर्थः । एतेन भगवन्मुखस्य खत ऐव
वैशाल्य मुक्तं भपति । ते फालं मृगमदरजसा तिलकायितेन। सङ्कुचितःभा
प्रभा कीर्ति यस्य त द्भवतीति शोषः । फालस्य यावा नवयवसमूहः
मृगमदरजसा ज्छन्नः ताव दवयवसमुदायकृतशोभाया स्सङ्कोचात् । कीर्ति
पक्षे तु हीरवजकृता या महाविशालत्वप्रधा तस्साः मृगमदरजसा सङ्कोच
इति भोध्यम् । अयं भाव :- हयमुखस्य हीरमणिभूधरप्रतिभटत्वस्य प्रायश
उदुष्टत्वात् । किरीटाघस्स्यूतहीरमणिपट्टिकातः फाले विशेषानुपलम्भेन
 
bvInckumar@gmail.com.
 
Page 62 of 123