This page has not been fully proofread.

28/04/12
 
is
 
श्रीमद्ध यवदनशतकम्
 
४८
 
4
 
दक्षिणावर्तशङ्खः विषयभूत इति हयवदनं तादृशश्रोत्रयुगळसहित मिति च
समास द्व्ययावदर्थः । स्फुटस्य विकसितस्य इवेताम्भोजस्य द्युतिपरिकर
मध्यापयत इति तधोक्तौं दृशौ यस्य तत् हयवदनं हि दृशैव श्वेताम्भोव
रूपच्छात्रस्य युतिसमूहात्मक विद्या मध्यापयतीति भावः । ऐतेन दृगे
श्वेताम्भोजं जितवती किमुत वदन मिति कैमुत्यन्यायो द्योत्यते एवं
विशेषणद्वयविशिष्ट हयस्य वदनं दधान मिन्दुस्थितं विष्णुं त्वा मये
इत्यन्वयः ॥
 

 
द्विमूर्यो रद्वैतं तव मुखबिभायां हि गतयो
र्हरि मध्यस्थत्वं लससि मृगनाभी तिलकवत्
भवफालौपम्याधिगमनकृते चिह्न मवहत्
हिमांशुः किं मध्ये हयवदन मिन्दुस्थत मये ॥ ५४
 
अये इत्यस्यावृत्तिः अये हे हयवदन ! द्वे च ते मूर्ती च द्वि.
मूर्ती तयो द्वेयो मूर्यो रित्यर्थः ब्रह्मविष्णुमहेश्वरामिघ मूर्तित्रयामध्ये ब्रह्म
महेश्वरयो रितियाक्त् । तव मुखविभाया मद्वैतं गतयो स्सतो मध्यस्थो
हरि विष्णु: त्वं मृगनामीतिलकवत् मुखबिभायां लससि त्रिमूर्तिधारी नारायणो
हि ब्रह्ममहेश्वरमूर्ती आत्म न्युपसंहृत्य स्वयं विष्णु स्सन् भाति ।
हयवदनस्यापि नारायणत्वा देव मुक्तिः । वत्सुतत्सु भगवन्मुखे त्रिपुड्
वर्णन मनेन कृतं । तथा हि तिरुमणिकृतयो रुर्ध्वपुण्ड्यो श्श्वेतत्वेभ
गवन्मुखे अलक्षितयों तो एका मध्यस्था कस्तूरीरेखा ब्रह्मश्वरयो
 
bvInckumar@gmail.com.
 
Page 61 of 123