This page has not been fully proofread.

श्रीमद्भयवदनशतकम्
 
स्थामांसं नीराजयन्ति तद्वत् श्रुत्यन्त: भगवच्छ्रोत्रा
न्तत्वतादात्म्य मेत्य मणिमय कुण्डलरुचिभि भगवन्तं नीराजयन्तीति भावः ।
प्रतिपद मित्यनेन चलने सति हि मणयः किरणा नुद्वमन्तीति यदा श्रोत्र
चलनं तद मणीनां किरणदीपप्रादुर्भावः । तदैव तै र्मुखस्य नीराजन
मिति फलितम् । नीराजनं चाल शोभोत्पादकत्वमेव, कुण्डलाभ्यां हि मुख
शोभते । लसतो र्गण्डयो: छायारूपे जले जायते इति तथोक्ते सितपङ्केरुहे
इव दृशौ यस्य तम् । गण्डसमीपवर्तित्वा नयनयो: गण्डरूपसरोन्तरु
दितत्वोत्र पेक्षा । स्मरस्य आ समता मोह: याभ्यां ते ध्रुवौ यस्य तम्
मन्मथोऽपि मुह्यति किमु तान्ये इति भावः । यद्वा ध्यातृचित्तविरोधी
मन्मथो भ्रूशोभया मुह्यतीति ध्यातॄणां ध्याने निरिँघ्नत्वं सिध्यतीती भावः ।
हीरालङ्कातिरपरीहास
स्फुरत्सव्यावर्ताम्बुजसुललितश्रोत्रयुगळम्
स्फुटश्वेताम्भोजघुतिपरिकराध्यापकदृशं
 
K
 
विषय
 
दधानं श्रीशं त्वां हयवदन मिन्दुस्थित मये ॥ ५३
 
प्रकृष्टो य: हीरमयोऽलङ्कारः कुण्डलाभिधः तद्रुचिभररूपस्य
तद्रुचिभरकर्तृकस्येति वा परीहासस्य विषय: स्फुरन् सव्यावर्ताम्बुजः दक्षि
णावर्तशङ्खः यस्य तत् सुललित श्रोलयुगळं यस्य तदिति हयवदनविशे
षणम् । हयस्य वदनं हि सुलतित श्रोत्रयुगळं तु कुण्डलरुचा दक्षिणावर्त
शङ्ख परिहसतीति भावः । श्रोलयुगळसम्बन्धिहीरालङ्कारपरिहासस्य
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 60 of 123