This page has not been fully proofread.

29
 
श्रीमद्ध्यवदनशतकम्
 
४५
 

 
हृदभ्रं हृदयाकाश ममिनो व्यापिनि प्रविमलकृपाक्षीरजलधौ प्रक
र्षोण जृम्भन्तौ वल्गन्तौ, भृङ्गाविव स्थितौ ते ओष्ठौ तयोः द्वये कलितेन
लग्नेन, डिण्डीरेण रुचिरं हयवदनस्य सर्वमपि हृदयं कृपाब्धिपरिपूर्ण
भवति । तेन अन्तरवकाशाभावा तरङ्गौ द्वौ ओष्ठद्वय रूपेण बहि रुद्ध तौ
तत्र लालाजलं डिण्डीरव द्वातीति भावः । लवणसमुद्रतरङ्गाणां
किञ्चिन्नीलत्वा द्धयवदनोष्ठयो स्वच्छत्वाच्च क्षीरजलषितरण वित्युक्तम् ।
मरुतां निश्वासवायूनां यातायाताभ्यां प्रतिफणिताः शिष्यान् प्रतिप्रोक्त':
वेदाः यया सा उच्चला नासिका यस्य तम् । उच्छवास निश्वासाभ्यां
नासिकाया चलनं स्वाभाविकमेव प्रकृष्टानां वायूनां रखोपि स्वाभाविक
एव । अयं तु हयवदननानारवः वेदध्वनिरे वेति भावः । ऐवविध हयस्य
वदनं मुखं दधान मिन्दुस्थितं विष्णुं त्वा मह मये इत्यन्वयः । नसो मुखा
निर्गतानन्तवेदादिविद्या प्रयोधी कृतेति दण्डकप्रमाणानुसारेण नासातो वेद
प्रादुर्भावोऽप्यस्य स्वाभाविक ऐवेति बोध्यम् ॥
 
समच्छ्रुत्यन्तज्वलितमणिमत्कुण्डलरुचि
प्रदीपप्रस्तारप्रतिपद विनीराजितमुखम्
 
लसद्गण्डच्छायाजलजसितपङ्कहदृशं
स्मरामोह अकं हयवदन मिन्दुस्थित मये ॥ ५२
 
सभ्य गञ्चद्भ्यां श्रुत्यन्ताभ्यां श्रोलान्ताभ्यां श्रुयन्तैदान्तै
रिति च; ज्वलितमणिमत्कुण्डलरुचय ऐव प्रदीपा: तेषां प्रस्तारेण समूहेन।
प्रतिपदं प्रतिक्षणं, विनीराजित विशेषेण नीराज्यमानं, मुखं यस्य तम्,
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 59 of 123