This page has not been fully proofread.

श्रीमद्वयवदनशत कम्
 
मिषा छूती वेदान् दत्ते मत्स्यरेखा हि करमूले वर्तते वलयसङ्घश्च
तत्सन्निधावे वेति वनयध्वनेमत्स्य स्वनित्वव्यपदेश स्सुघट: । एतेन
मत्स्यावतारी नामाय मेवेति मन्मनीषा न त्वन्यः कश्चन्नास्ति । विधाले वेद
प्रदानस्य अनेनैव क्रियमाणत्वादिति कन्याशयः । घराया भारभूतानां
रक्षसा मुद्धारः प्रहरणं, यस्मा तम् निखिलराक्षस चक्रक्षपण मित्यर्थः ।
एतेन मत्स्यावतारे यो रक्षोवध आसी त्स हयवदनकर्तृक पवेति ध्वन्यते ॥
 
भा
 
"
 
मुखाचमाणिक्यच्छदप रिलस को कनदक
प्रतिद्वन्द्रिश्री माकरललितकासारदुरसम्
विभृपानिक्वाण स्कुरितकमलाहस्तजलज
च्छद क्षिप्त स्वेदं हयवदन मिन्दुस्थित मये ॥ ४९
 
28/04/12
 
मुखेषु अग्रेषु, अञ्चन्ति मास्वन्ति माणिक्यानि येषां तैः छदै,
दळै, पञ्चभिः परिवृतं यत्प्रशस्तं कोकनदं तेन प्रतिद्वन्द्विना श्रीयुक्त
लक्ष्मीकरेण ललित मतएव कासारव दाचरत् उरः यस्य तम् । हय
वदनस्य वक्षः सर इव भाति । तत्र लक्ष्मीदक्षिणहस्तः कोकनदव द्भाति ।
 
अशोकस्रग्लक्ष्मीहसनचणलक्ष्मीभुजलता वेरुग्णांसोच्छेद मिति पूर्वमे
 
वोक्तं हि लक्ष्मीहस्त: भगवदुरसि लम्बते इति भुजस्य अंसस्थितत्वे
 
४३
 

 
bvInckumar@gmail.com.
 
करो हि
 
लिम्बते कोकनददळव दङ्गुळय: यदि कोकनद
दळेषु माणिक्यानि सति तर्हि तै र्नखा उपमीयन्ते इतिभावः । विभूषा
णां कङ्कणानां, निक्काणेन स्फुरितः दीप्तः, यः कमलायाः हस्तः तत्र
 
V
 
AAS
 
Page 57 of 123