This page has not been fully proofread.

४२
 
भए
 
श्रीमद्धयवंदनशतकम्
 
पुरा मत्स्याकारं वदति तव रेखा झपमयी
कराम्भोजस्थेयं तव च कमलाया अविरहम्
इदं रेखायुग्मं श्रुतिरमण ! रेखा प्यरिमयी
विराट्त्वं विष्णुं त्वां हयवदन मिन्दुस्थित मये ॥ ४७
 
हे श्रुतिरमण ! श्रुतीनां वेदरूपाणां स्त्रीणां रमण प्रिय तव करा
म्भोजस्था इथं झषमयी रेखा पुरा प्राचीनं तव मत्स्याकारं वदति,
स्मारयतीति यावत् । इदं रेखायुग्मं तव च कमलायाश्च अविरहं निय
संयोगं वदतिज्ञापयति । स्त्रीपु रेखे उभे हि मिळित्वा करे स्थिते चे तस्य
मार्यानुकूल्यं भवतीति सामुद्रिकात् । अरिमयी चक्ररूपिणी रेखा विराटत्वं ।
विराटपुरुषत्वं, विगतो राजा यस्मा तस्य भाव सर्वाधिराटत्वञ्च वदति
यस्य करे चक्ररेखा तस्य चक्रवर्तित्वात् । अपीत्यस्य किञ्चे त्यर्थः ।
एवं रेखाभिर्यद्यद्याख्यातं त त्सर्व कोडीकू त्याह विष्णु मिति ॥
 
28/04/12
 
कराम्भोजच्छायाजलनिधिचरोऽयं तव ज्ञप
 
श्रुती देते पादाम्बुजनखविभाधृततम से
विधाते प्रद्योतन्मणिवलय सङ्घध्वनिमिषात्
धराभारोद्धारं हयवदन मिन्दुस्थित मये ॥ ४८
 

 
हे श्रुतिरमणेति पूर्वस्यालान्चयं । तव कराम्भोज च्छायाजल निषि
चरोऽयं झष: रेखारूप इत्ययः । तव पादाम्बुजनखविभया धूर्त
तमः रक्षोऽभिभवजनितं यस्य तस्मै विषाले प्रघोसम्म णिवलयसघध्वनि
 
bvInckumar@gmail.com.
 
Page 56 of 123