This page has not been fully proofread.

६7
 
45
 
28/04/12
 
श्रीमद्धयवदनशतकम्
 
प्रभो ! व्याख्यासि त्वं श्रुतिनिकरसारं सुविमलं
स्वकेभ्य विन्मुद्रारुचिरकरपरुहरुचा
श्रुतिश्रोते लग्नं मम कमलमे वेद मिति नः
कृपाक्षीरा ब्धि त्वां हयवदन मिन्दुस्थित मये ॥ ४६
 
हे प्रभो ! श्रुतिश्रोत्रे लग्नं ममेद मेव कमल मति सुविमलं श्रुतिनिकर
सागरं खकेभ्यो नः चिन्मुद्रा रुचिरकरपङ्केरुहरुचा त्वं व्याख्यासि कुतः ?
कृपाक्षीराब्धिम् तर्जन्यङ्गुष्ठसंयोग श्चिन्मुद्रा अमूमेव व्याख्यामुद्रा माहुः
श्रुतिनिकरसारं हि वेदान्तगोचरं, परब्रह्म, हयवदन ऐव साक्षा मूर्तिम
ब्रह्मतत्व मितिचिन्मुद्रया ज्ञाप्यते इति भावः । तर्जन्यज्ञष्ठसंयोग इश्रोत्र
विवरव द्धाति; करस्तु कमलव झातीति श्रुतिरूपाया: कामिन्या इश्रोत्रलग्न
कमलंनाम मस्कर ऐवेति भक्तेभ्यो हयवदनो व्याख्याति; निजतत्त्व मिति
निष्कर्षः । श्रुतिश्रोत्रे लग्न मित्यनेन श्रुतिभि रह श्रुये ऐव, न तु दृश्ये
इति । श्रुतिभिरपि मृग्यत्वं भगवतो व्यज्यते । किञ्च श्रतिरूपाया वध्वा
अत्यन्तप्रियो वरः अमेवेति ध्वन्यते । मनस्सङ्गं विना श्रोत्रलगनासम्भवात्
ऐतावता ' शंङ्खाभ इशंङ्खचक्रं करकमलयुगे पुस्तकं चान्यहस्ते विश्र
द्व्याख्यानमुद्राञ्चितकर कमलो मण्डलस्थ स्सुधांशो' रिति चतुर्भुजैः पुस्त
कचिन्मुद्रे रथाच सदा दधान मिति च ब्रह्माण्डपुगणोक्त मनुसृत्य
शङ्खचक्र पुस्तक चिन्मुद्रालङ्कृतकर कमल चतुष्टयं हयवदनस्य ध्यात मिति
बोध्यम् । कृपाक्षीराविध मित्यनेन कृपानदीप्रवेश स्थानीयक्षीरा ब्धिव
द्वयवदनो बातीति धन्यते ॥
 
bvlnckumar@gmail.com.
 
Page 55 of 123