This page has not been fully proofread.

३८
 
श्रीमद्धयवदनशतकम्
 
ज्वालायां दग्धपत्र: दग्धावयवः, अण्डव द्भवति तद्व द्भानुरपि चक्र
तेजसि दुग्ध वयवः अण्डाकारेण दृश्यते इति भावः । अतऐव भानो:
पतङ्ग इत्यभिधा इति गूढाशयः । अथेति पक्षान्तरे इदं भवतेजः पिण्ड:
किम् ऐतेन इतःपूर्व चक्रस्य अग्नित्वोत्प्रेक्षा कृतेति फलितम् । अग्निर्हि
तेजोमय: तदुच्चतेजः भवदीय मेवे त्येत दुत्प्रेक्षायाः परमांशः । कुतः
अस्य चक्रस्य जगति प्रतिद्वन्द्वी प्रतिपक्षी पदार्थो नास्ति अद्वितीय मिति
भावः । त्वत्तेजो यथा अप्रतिभट स्तथा चक्रस्या व्यप्रतिभटत्वा च्चक्रे तेजः
पिण्डत्वारोप इति बोध्यम् ॥
 
बुध प्रज्ञा भृमृन्मथित निजकी युद्भुतपय
स्परस्वन्मध्य प्रोद्र मितनवनीतहरकरम
कराम्भोजच्छायानिलयकलहंसद्दरवर
प्रभापूतात्मीयं हयवदन मिन्दस्थित मये ॥ ४३
 
बुधाः पण्डिताः, देवाध, तेषां प्रज्ञेव भूभृ न्मन्दरः तेन मथि
तायाः निजकीर्ते र्हयवदनयशस एव उद्धतपयस्सरस्वतः तरङ्गसकुल क्षीरसमु
द्वस्य मध्या लोद्गमितं य नवनीतं चन्द्ररूपं तदि वाचरन् दर शङ्खः
करे यस्य तम् मन्थदण्डेन उन्मथिता दुद्धतपयस्का इघिघटा द्यथा
नवनीत मुद्देति तद्व न्मन्दर निर्मथितात् क्षीरसमुद्रा तरङ्गोद्धता च्चन्द्र
उदितवान्; चन्द्रव दरोपि हयवदन कीर्तिसागरा निर्मथिता दुदभू दिति
चन्द्रोदरस्थ कररूपस्य अम्भोजस्य छाया दाति रनाव
 
28/04/12
 
bvinckumar@gmail.com.
 
Page 52 of 123