This page has not been fully proofread.

मा
 
श्रीमद्धयवदनशतकं
 
सहस्रारं विभ्रत्करजलरूहि त्वं विजयसे
सुद्द सर्वेषां त्वां हयवदन मिन्दुस्थित मये ॥ ४१
 
दीप्तिविषये
मुद्रमतीति
 
सहस्रांशु रिति- - प्रज्ञाया: बुद्धे विषयभूतस्य, निजस्य चक्रस्य
बिम्बस्य मण्डल स्योदरं गतो योऽनलोऽग्निः तस्य ज्वालाना मुद्वान्त्या
उद्वमनेन क्षपितं सुरविद्वेषि रूपं तमः येन तम् । अह्नि अमेस्सूर्य
प्रवेशसत्त्वा त्सहस्रारे सूर्यबिम्बभ्रान्त्या अग्निः प्रविष्टः ।
तुच्छ स्यामेरखान्तः प्रवेश मसहमान इव सहस्रार स्त ममि
भावः । अनि मुद्रुमती त्यनेन अतिशयतेजोवत्वं चक्रस्य
ऐतादृशं सहस्रारी करकमले विभ्रत् त्वं सर्वेषां सुहृ त्सन् विजयसे ।
नहि तव कोपि शत्रुर्नाम त्वचका दिया सर्वेपि शत्रव रसुहृदो भूत्वा
त्वच्छरणागतत्वादिति भावः । वस्तुत स्तव आत्मभूतस्य सुहत्त्वा न कश्चि
दपि शत्रुरिति परमार्थः ॥
 
फलितम् ।
 
28/04/12
 
विभो ! त्वच्चक्राग्न्युज्ज्वलरुचिपतङ्गीकृततनोः
पतङ्ग स्याद्यापि प्रतिलसति बिम्बं व्यवयवम्
भवत्तेजः पिण्ड: कि मिद मथ वामुष्य जगति
प्रतिद्वन्द्वी तं त्वां हयवदन मिन्दुस्थित मये ॥ ४२
 
हे विभो ! त्वच्चकाग्निना उज्ज्वलरुचौ पतङ्गीकृता तनु र्यस्य तस्य;
त्वचा पतङ्गभूतस्येत्यर्थः । पतङ्गस्य सूर्यस्य, बिच मद्यापि व्यवयवं
विगतावयवं, स त्प्रतिलसति प्रतिभाति; यथा हि पतङ्गः पक्षी अभि
 
1
 
bvInckumar@gmail.com.
 
Page 51 of 123