This page has not been fully proofread.

39
 
श्रीमद्ध्यवदनशतकम्
 
अशो कस्खग्लक्ष्मी हसन चणलक्ष्मी भुजलता
वरग्णांसोच्छेदं हयवदन मिन्दुस्थित मये ॥ ३९
 
28/04/12
 
4
 
महाभोगी आदिशेषः, भोगिषु तस्य महत्वात्; तस्याभोग इशरीरं
तत्प्रतिभटभूतया भुजादण्डयुगळद्वय्या भुजदण्ड चतुष्टयेन, निर्धूता आर्द्रवि
डुपलम यस्तम्भसुषमा चंद्रकान्तमणिस्तम्मशोभा यस्य तम् ; भोगिभोगव न्मृदुखा
चचन्द्रकान्तमणिस्तम्भस्य कठिनस्य भुजसकाशा त्पराभवः । अशोकस्य पुष्पा
व्यशोकानि तेषां स्रजो मालायाः, या लक्ष्मी श्शोभा, तस्याः हसनचणया
लक्ष्म्या भुजलतया दक्षिणबाहुना, अवरुग्ण: खण्डितः असोच्छेदः दक्षिणां
सौन्नत्यं यस्य तम्; अवरुग्ण इत्यनेन गाढ़ कण्ठे गृहीत इति म्यज्यते ।
अशोक पुष्पमालयेव लक्ष्मीभुजलतया हयवदनः पूज्यते इति व्यज्यते ॥
 
३५
 
सहस्रारच्छायागविष्टसहस्रांशुतपन
प्रवेशाग्निज्वालामणिवलय संवेलितकरम्
कराम्भोजच्छा या विषयजनहंसवततिका
वगाढच्छायाम्बु हयवदन मिन्दुस्थित मये ॥ ४०
सहस्रारस्य चक्रस्य छायायाः कान्त्याः, गतये लाभाय, धृता
रसहस मंशवो येन तस्य, (तपनस्य सूर्यस्य प्रवेशो यस्मि स्वस्य अग्ने
र्या: ज्वाला: ता एव मणिवलयाः तैः संवेलिताः वृता करा: चत्वारो
यस्य तम; चक्रस्य सहस्रारत्वा त्किल एवंविधदीप्तिमत्त्व मित्यालोच्य
तादृशदीप्तिल मार्थं स्वयमपि सूर्य स्सहस्रांशु र्येन केना प्युपायेन भूत्वा
 
bvinckumar@gmail.com.
 
Page 49 of 123