This page has not been fully proofread.

उम
 
३०
 
श्रीमद्धयक्दनशतकम्
 
C
 
श्रिय शोभाया अजनि किन्नु श्रिय इशोभाया वत्सः श्रीवत्स इति व्युत्पत्त
रिति भावः । वत्सशब्दस्य अपत्ये रूढत्वात् । साक्षा च्छोभासकाशादे
वेदं लक्ष्म जातम् । अन्यधा कथ मस्यैवविधशोभावत्व मिति भावः ।
अतो लक्ष्मणः श्री रुद्गम दाविरभू क्तिम् ? श्री र्वत्सा यस्य त दिति
व्युत्पत्त्या इति भावः । शोभाना मकस्य वस्तुनः नेदं कार्यभूतं किन्तु
कारणभूत मेव शोभापेक्षया व्युत्कृष्टत्वा दित्यभिप्रायः । श्रिया लक्ष्म्या युक्तं
तव वत्सं वक्षः कर्म पदत्वेन स्थानत्वेन भजते किम् ? स्थानभूतं तव श्रीवास
मिदं लक्ष्म सेवते कि मित्यर्थः । श्रीयुक्तं वत्स मस्यास्तीति व्युत्पत्ये
ति भावः । श्रीयुक्तं तव वत्स मस्य स्थानत्वे नास्तीति व्युत्पत्त्येत्यर्थः ।
श्रीयुक्ते तव वत्से स्थितत्वा दस्यापि श्रीवत्सना मौपचारिक मिति भावः ।
अतो लक्ष्मण: तव वत्से श्री र्भवति किम ? श्री र्वत्से यस्मा त दिति
व्युत्पत्त्येति भावः । त्वदुरसः अस्मादेव लक्ष्मण इशोभा भवतीति भावः ॥
 
1
 
28/04/12
 
स्तनच्छायोन्मेषस्थगितमणिहारावळिरुचि
प्रफुल्लामच्चेतः कमल सद्नश्री सहचरम्
रमाचक्र द्वन्द्वा विरततमसं युक्त्यनुमित
प्रतापादिव्यं त्वां हयवदन मिन्दुस्थित मये ॥ ३५
 
स्तनयो: छायोन्मेष: कान्त्यतिशयः, तेन स्थगितया लिप्तया, मणि
हारावळिरुचिना प्रफुले विकसिते, अस्माकं वेतोरूपे बसले तिष्ठतीति
सदना, यद्वा प्रफुल्ल मस्मच्चेतः कमलं सदनं यस्यास्सा इति समासः ।
 
bvInckumar@gmail.com.
 
Page 44 of 123