This page has not been fully proofread.

२६
 
श्रीमद्धयवदनशतकम्
 
किन्तु महापुरुषलक्षणानत्यशालिस्तनयुग मिति प्रतीयते। अमलं निर्म
लम्, अनेन स्त्रीस्तनयोरिव चूचुक मलप्रसक्त्यभावो ध्वन्यते । एतादृशं व
मात्मीयं स्तनयुगं पूजन्त्या तुलस्या तुलसीमालया कर्ज्या, भृङ्गनिनदैः करण
भूतैः परिनुता गुणा यस्य तं । तुलसी हि भृंङ्गध्वनिव्याजेन भगवन्तं स्तुवन्ती
स्तनद्वये वर्तते इति भावः । तुलस्या पूजन्त्या इत्यनेन तुलसीनाम्नी
काचन स्त्री स्वस्तनयोः भगवत्स्तनसमान सौन्दर्यानुपलम्मा तत्स्तनयुगं सम्मान
यतीति ध्वन्यते । प्रपन्नानां स्वर्भूज कल्पद्रुमं, तद्वदभिलषितदातार मित्यर्थः;
अन्यथा हयवदनसेवा व्यर्था स्यात् । अन व्यूढं हरिन्मणिवृषस्तनयो
रमुष्य। ध्यायेद् द्वयं विशदहारमरीचिगौरम् । मालां मधुव्रतवरूधगिरो
पघुष्टा ' मिति च कपिलोपदिष्टानुसारेण स्तनद्वयस्य मालायाश्च ध्यानं कृत
मिति बोध्यम् ॥
 
6
 
सुधीधी मन्धायुन्मथिततनुभा दुग्धजलधि
प्रभृतापूर्वेन्द्रोपलमिव महोरस्स्थलगतम्
सिताम्भोजातस्थं भ्रमरमिव सन्योरसि मुदा
दधानं श्रीवत्सं हयवदन मिन्दुस्थित मये ॥
 
३१
 
सुधीनां धीरेव मन्थाद्रिः श्री रित्येकत्त्वजात्यपेक्षया तेन उन्मथि
तात् तनुभा हयवदनतनुकान्तिः, सैव दुग्धजलधिः तस्मात् प्रभूत मपूर्व
मिन्द्रोपल मिन्द्रनीलमणि महोरस्स्थलगत मित्र स्थितम् महोरस्स्थलगत
मिन्द्रोपल मित्र स्थित मित्यन्वयः । दुग्धाब्धेः कौस्तुभमणि रुद्भूत स्सन्
भगवत्कण्ठं प्राप्त इति प्रसिद्धि: । अयं तु कौस्तुभव न्न पीतः किन्तु नील
 
28/04/12
 
bvInckumar@gmail.com.
 
Page 40 of 123