This page has not been fully proofread.

24
 
[४]
 
श्रीमद्धयवंदनशतकम्
 
सितजलजस्य श्वेतारविन्दस्य शोभाया हरण मपहृति यया तया दृशा दृष्टया,
बहूकुर्वन्तं बहुमानयन्तं सविलास लक्ष्मीं पश्यन्त मित्यर्थः ॥
 
सन्तानस्य
 
इत्याश्चर्ये स्वपदेन स्तनयुग मभिधीयते । तस्य शोभा
कान्तिसमूहस्य, व्यतिकलनेन सम्बन्धेन, हेतुना, व्यतिकलना
दिति वा मुक्ताभिः मुक्ति प्राप्ताभिः सारूप्यं गताभि रित्यर्थः । अत
एव मुक्ताभि मुक्ताभिथै रतैः हयवदनस्तनद्वयशोमा सम्पर्काधिगतमुक्त त्वधर्म
वत्वादेव मुक्तानां मुक्तात्व मिति भावः । मौक्तिकानि हि जलाबन्दव
इति न जलबिन्दूनां केवलाना मदृशी कान्ति किन्तु हयवदनस्तन
शोभासम्पर्कादेवेति निष्कर्ष: । किञ्च निरन्तरध्यानेन भगवत्प्रभा सम्बन्धो
येषां वर्तते ते हि मुच्यन्ते इति भगवत्स्तनप्रभासम्बन्धा माक्तिकानि
मुक्तिं गतानि । मुक्ति श्चात सारूप्यं विवक्षितम् । भगवत्स्तनवत् श्वतत्वं
वर्तुत्वञ्च मौक्तिके षूपलभ्यते हि ।
 
28/04/12
 
स्वशोभा सन्तानव्य तिकलनमुक्ताभि रिव हा !
वृतं मुक्ताभि व स्तनयुग मुदुच्छ्रन ममलम्
तुलस्या पूजन्त्या परिनुतगुणं भृङ्गनिनदै:
प्रपन्न स्वर्भुजं हयवदन मिन्दुस्थित मये ॥ ३०
 
हा
 
वृत मावृत मनेन सरूपै र्नित्यसूरिभि भगवानिव सरूपै मौक्तिकैः
स्तनद्वयं सेव्यते इति व्यज्यते । उदुच्छून भीषदुन्नतम् ; उदित्यनेन न
स्त्रीस्तनव द्धयवदनस्तन मुन्नतम् नापि शुष्क शरीरस्येव अत्यन्ताभावग्रस्तम्
 
bvInckumar@gmail.com.
 
Page 39 of 123