This page has not been fully proofread.

28
 
३४
 
श्रीमद्धयवदनशतकम्
 
हादिन्याः शरीरकान्तिपूरस्य, अभिनवंतरङ्गा इवाचरन्त्या त्रिवळिकया
लसन् नाभीपद्मः यस्य तम्; तरङ्गावृतपद्मवद्वळिगय्यावृता नाभि स्तव
भातीति भावः । अभिनवे त्यनेन तरङ्गा हि प्रादुर्भावे महान्तः क्रमेण
क्षीयन्ते इति महत्त्वं व्यज्यते । तथा च वळत्रय मति गम्भीर मिति फलितम् ।
 
28/04/12
 
-
 
महेन्द्रामस्तोमस्थगितपधकार्तस्वरमय
ज्वलत्तीर्थ त्रेता भिगमसुभग स्वर्णसरसीम्
शासौन्दयोंवीं सितजलजशोभाहरणया
बहुकुर्वन्तं तं हयवदन मिन्दुस्थित मये ॥ २९
 
महेन्द्राश्मना मिन्द्रनीलमणीनां स्तोंमेन स्थगितः स्यूतः रचित
इतियावत् । पन्थाः महेन्द्रामस्तोम स्थगितपथः ऋक्पूरब्धूः पथामिति
समासान्तोऽप्रत्ययः तद्युक्ता या कार्तस्वरमयी ज्वलन्ती तीर्थत्रेता तीर्थत्रयम्,
तस्या अभिगमेन प्राप्त्या सुभगा स्वर्णमयी सरसी यस्या स्ताम् । कार्तस्वरं
प्रकृत मुच्यते यस्यां सा कर्तस्वरमयी, तत्त्प्रकृतवचने मयटे इति मयूट
पुवकर्मधारयेति पुंबद्भावेन कार्तस्वरमयज्वलतीर्थति निर्देशः । पथकर्तिस्व
रेत्यत्र मध्यमपदलोपी सम स: । शस्त्रदृष्टातु उत्तरपदलोप्येव । अत्र विषय
निगरणम् । तथाच रोमावळि रिन्द्रनीलपद्मा कार्तस्वरतीर्थत्रयी बळित्रयम् ।
स्वर्णसरसीनाभिः सरस्याः स्वर्णमयत्वन्नाम सुवर्णभूमौ खनितत्त्वम् । यद्वा
सुवर्णखण्डस्थगितम् । तत्वस्वर्णसरसीत्याला प्युत्तर पदलोपी समास: । सौन्द
यवीं सौन्दर्यमूभिं सौन्दर्यस्थानभूता मितियावत् । सौन्दर्य सहिता मुख
भूदेवी मिति च गम्यते । लक्ष्मी मिति विशेष्य मध्याहर्तव्यम् ।
 
bvinckumar@gmail.com.
 
Page 38 of 123