This page has not been fully proofread.

27
 
श्रीमद्धयवदनशतकम्
 
पतितपावनइति यावत् । स
 
28/04/12
 
२३
 
इति यशः नः प्रतिब्रूते इव व्याख्या
 
तीव । त्वत्प्रपत्तिगतमालिन्यां धवळा भृङ्गपडिङ्क्तं दृष्ट्वा तव पतितपावन
व्रतक्त्त्वं निश्चिनुम इति भावः । अत्र तीर्थपदेन अळिमाळारूपा कामिनी
हयवदननाभीरूपां वापी मवतरितुं चन्द्रकान्तनिर्मिततीर्था नीमानीति ।
वळीनां तीर्घसादृश्य मुक्तं भवति; अळिमालायाः स्त्रीत्वं; नाभेः
बापीत्वञ्च व्यज्यते । अपूर्वं पदेन नाभ्यम्बुजस्य असाधारणत्व मुक्तम् ।
तेन बहुळतरमरन्दशालित्वं व्यज्यते । अतऐव अळिमाला अद्यापि त दभि
पतती त्युक्तम् । प्रसिद्धपद्मे हि ऐकाळप्रवेशेनैव मरन्दक्षये अन्येषां
प्रवेश ऐव दुर्घट इति भावः । नाभे: पद्मव्यतिरेको व्यज्यते ॥
 
जगत्त्तेताधारत्तिवळिललितोदारजठर
प्रभाध्यात्प्रत्तप्रथमल पितत्रय्य भिनुतम्
तनुच्छायाहादिन्यभिनवतरङ्ग त्रिवळिका
लसन्नाभीपद्मं हयवदन मिन्दुस्थित मये ॥ २८
 
जगतां त्रेताया स्त्रय्याः । विजगत इत्यर्थ: । आधारस्य अतएव त्रिव
ळिललितस्य उदारस्य जठरस्य या प्रभा तस्या ध्यातृभ्यः प्रत्तया दत्तया प्रथम
लपितानां प्रथमवचसां, त्रय्या त्रयेण, त्रिविधेन प्रथमलपिते नेत्यर्थः; वेद
ऋथ्येति यावत् । अभिनुतम्, उदरे जगत्त्रयस्य प्रविभक्तस्य वर्तनाद्देतो:
त्रिकळ्युदय त्रिवळियुक्तजठरध्यानादेव ध्यातूणां वेदत्रय्याविर्भाव इति
फलितार्थ: । वेदत्रयीप्रदवळिलयीकं तव जठर मिति निष्कर्षः---तनुच्छाया
 
bvinckumar@gmail.com.
 
Page 37 of 123