This page has not been fully proofread.

१८
 
22
 
श्रीमद्धय बदनशतक में
 
हिरण्यक्षोणीभृत्कटकसुनितम्बौ प्रिय रमे !
युवा मभ्भोजाक्षीं हयवदन मिन्दुस्थित मये ॥ २३
 
अम्भोनिधिशब्द समुद्रे रूढ: पयोम्भोनिधिः क्षीरसमुद्रः, तस्य
ऊर्मैिभिः प्रतिभटेन जला जलोर्मयोऽ तिखच्छा इति तद्व त्योऽप्यूर्मि
रूप मतिश्वेतं भवती त्यूर्मिग्रहणम् । किञ्च ऊर्मिव द्वस्त्रमपि न्यूनाधिकभाव
मापद्यते अवयवेषु फळफळात्कारवत्वात् इत्यप्यूर्मिसादृश्यम् । दुकूलेन
आवृते कटीतटे भ्राजतः काञ्चीवलयस्य सौवर्णमेखलामण्डलस्य, रुचिना
निर्धूता तुलना सादृश्यम्, ययो स्तौ अनुपमा वित्यर्थः । हिरण्यं स्वर्णं
रजतञ्च, तन्मयपर्वतकटका विव शोभनौ नितम्बौ ययौ स्तौ इत्त्यन्वयः ॥
 
28/04/12
 
विरिश्चानुत्पादानुमितनसरोजत्वगुणक
स्वनाभी राजीवं परिवृतवती पद्मनिलया
यतो नाभीपझे हगळिनिचर्य पातयति वा
सदा तं श्रीनाथं हयवदन मिन्दुस्थित मये ॥ २४
 
विरिञ्चस्य पद्मजस्य, अनुत्पादेन उत्पत्त्यभावेन अनुत्पादकत्त्वेन
वा हेतुना, अनुमितः, न सरोजत्वं सरोजत्वाभाव एव, गुणस्साध्यो यस्य
तत् स्वस्य लक्ष्म्याः नाभोराजीवं राजीवमिव नामिं, परितो वृतवती आच्छा
दयन्ती सती, पद्मनिलया लक्ष्मीः, यतो यस्य नाभीरूपे पद्म दृशामेव
अळीनां निचयं पातयति प्रसारयति तं श्रीनाथं सदाप्यये सदापि पातयति
त मिति वा । इयं नाभी न पद्मम् पद्मजानुत्पादात्; व्यतिरेक दृष्टान्तः ।
 
bvinckumar@gmail.com.
 
Page 32 of 123