This page has not been fully proofread.


 
३१
 
श्रीमद्धयवदनशतकेम्
 
१७
 
प्राप्नोमि । कीदृशौ युवाम् ? पदाम्भोजयो इछायारसभरे निमज्जसोः
 
कमठयो धियः तद्विषयकबुद्धे रित्यर्थः । निमज्जन्तौ कमठा विमा विति
 
घिय इति वा; समालम्ब इवाचरतो. रालम्बभूतयो रित्यर्थः । गुल्फयो
रावरणभूतः शोभन: मणिमयनूपुरगुणः ययोस्तौ गुल्भौ, गूढौ नूपुरगणच्छ
न्नौं चेति भावः । मनोभुव स्तूणीरस्य प्रतिभटे शोभने जयोस्तौ
तथोक्तौ ॥
 
28/04/12
 
सुवर्णादिग्रान्त
क्षितितलजरम्भातरुयुग
प्रतिद्वन्द्व्यरुद्वय्य नवरतसंश्लेषसुभगाम्
स्वरोको राडवाह द्विपकरसमोरुं प्रियरमे !
 
युवा मम्भोजाक्षीं हयवदन मिन्दुस्थित मये ॥ २२
सुवर्णाद्रिप्रान्तक्षितितल मर्था सुवर्ण मूतलं, तज्जस्य रम्भा
तरुयुगस्य प्रतिद्वन्द्विनी प्रतिभटभूता, या ऊरुद्वयी तस्या अनबरतं
यः परस्परनंश्लेष: तेन सुभगाम् । इत्यम्भेजाक्षी मित्यस्य विशेषणम् ।
सुवर्णरम्भातरुयुगतुल्यनिरन्तरसंश्लेषशाल्यूरुद्वयक्ती मित्यर्थः । सुवर्ण
क्षितौ जातं हि सुवर्णमयं भवति । स्वरोकसी देवानी, राज्ञ
इन्द्रस्य, वाहभूतो यो द्विप ऐरावतः, तत्करेण समौ ऊरू यस्य त मिति
हयवदनविशेषणम् ॥
 
पयोऽम्भो निध्यूर्मिप्रतिभटदुकूलावृतकटी
तटभ्राजत्काञ्चीवलयरुचिनिर्धूततुलनौ
 
bvinckumar@gmail.com.
 
*
 
Page 31 of 123