This page has not been fully proofread.

श्रीमद्धयवदनशतकम्
 
अमुण्या उद्भुतं पिबति यदि मर्त्योऽमृतरसं
भने द्विष्णु स्तं त्वां हयवदन मिन्दुस्थित मये ॥ ७
 
इदं हिमरुडमण्डलं चन्द्रबिम्बं त्वदीयच्छायातः प्रभवति क्षीरसागरा
चन्द्रस्य जातत्वा च्छायायाः क्षीरसागरत्व मुक्तं भवति । वस्तुतस्तु इंद
चन्द्रबिम्ब जलमय मेव हयाननकान्त्या रुचिम द्भवतीति चन्द्रबिम्व हयास्य
दीप्त्यैव भवतीति भावः । भवतीत्यनेन अद्यापि अन्त र्हयाननस्य सत्वा देव
चन्द्रस्येयं दीप्ति रित्युक्तं भवति । पुरुषो ध्याता विष्णुश्च । घिया बुद्धया मन्थ
रेणच, एनां छायां दुग्धाम्भुधिं च । निर्मध्य कौस्तुभमणिं भजति । इयानन
च्छायां बुद्धा वारोप्य ये ध्यायन्ति ते साक्षाद्विष्णुसरूपत्वं प्रपद्यन्ते इति
वास्तवार्थः । मर्त्यः अमुष्याः निर्मध्यमानाया: छायाया सकाशात् दुग्धान्दे
स्सकाशा दितिच उद्भूत ममृतं सुखं यदि पिबति सुधां पिबतीति च विष्णु
भवेत् विष्णुत्व प्राप्नुयात् विष्णुव दमरो भवेदिति च पूर्वत्र सारूप्य मंत्र
सायुज्य मिति भेदा न्न पौनरुक्त्यम् ।
 
28/04/12
 
अहो सिष्णासन्त्य प्य खिलविबुधा स्त्वद्रुचिभरे
पिपासन्ति ज्योत्स्नाचरणपतगा निर्भररसम्
इमे तिष्ठासन्त्य त्यहिपतिमुखा नित्यविबुधाः
विभापद्मेश त्वाम् हयवदन मिन्दुस्थित मये ॥ ८
 
हे विभाषद्म ! कन्तिनिधे पद्मो निधिविशेष: हे ईश अहो चित्रम्
अखिला विबुधाः पण्डिता देवाश्च त्वद्रुचिभरे सिष्णासन्ति स्नालु
 
bvInckumar@gmail.com.
 
Page 21 of 123