This page has not been fully proofread.


 
८०
 
श्रीमद्धयवदनशतकम्
 
स्वत एव मूर्त मूर्तीमूतं श्वेतं श्वेतवर्णमिव तनुं शरीर मधिगतं
प्राप्त ममृतरसमिव अदेहो देह स्सम्पद्यमानीभूतं देहीभूतं यश इब परी
पाकेन परिणामेन देहाकारपरिणतिनेत्यर्थः । रमण मनोझं स्मितमिव
आबिर्गत माविर्भूतं परं शुद्धं सत्त्वमिव अधिगताकार ममलं हीरनामकं
मणिमिव भान्त मिन्दुस्थितं हयवदन मये ।
 
सचित्तं वा शुद्धस्फटिकमणिभृमीधरवरं
प्रतमश्रीही द्रव मिव घनीभृत ममलम्
सरूपं वानन्दं गुणनिकर माहो! तनुधरं
विभान्तं श्रीमन्तं हयवदन मिन्दुस्थित मये ॥ ४
 
सचितं सचेतनं शुद्धस्फटिकमणिभूमी धरवरमिव स्थित मित्युत्प्रेक्षा ।
स्फटिकमणिभूभृतोऽभावात् । अमलं धनीभूतं प्रतप्तश्री हीरमणिद्रवमिव
स्थितम् । मूषाया मारोप्य हीरमणी प्रतप्यनिर्म: तत्वद्रूपेण रूपितायां
प्रतिमायां शिल्पिना निषिक्तस्सन् घनीभूतस्स त्वमिव नः प्रतिभा
तीत्यर्थ: सरूपं सशरीर मानन्द मिब स्थितम् आनन्दकायँ स्मिते श्वेतत्वदर्शना
दानन्दोऽपि श्वेतएवेति कृत्वेय मुत्प्रेक्षा । वस्तुतस्तु आनन्दस्य ब्रह्मत्वेन
सशरीर ब्रह्मैव हयग्रीष इति नात्रोत्प्रेक्षाया अवसरः कियानपि । आहो
इत्याश्चर्ये । तनुघरं गुणनिकरमिव स्थितं गुणकार्यस्य यशस श्वेतत्वा गुणोपि
श्वेत एवेति बोध्यम् । एवंविशेषेण भान्तं चन्द्रादित्याग्नित्नयधुतिप्रदद्युतिमन्त
 
28/04/12
 
bvinckumar@gmail.com.
 
Page 18 of 123