This page has not been fully proofread.

28/04/12
 
९८
 
केव
 
इदं
 
किय
 
विद
 
कर्तृ
 
सर
 
कृते
 
बो
 
भ्र
 
स्ट
 
लio
 
lo
 
ग्र
 
f
 
104
 
१००
 
श्रीमद्धयवदनशतकम्
 
दत्तवा नस्मीति व्यज्यते; कियन्तमिति काकुः, महान्तमेवे
त्यर्थः । त्वद्भक्तकृत स्तुते स्तव महानन्दावहत्वादितिभावः ।
अस्तिचात्रान्या परमार्थ प्रतीतिः तथाहि भवदित्य अभ्य
विवश इत्यन्ते न परमेश्वरकृपया मम आत्मानन्दा
जात इति व्यज्यते । इदं यद्यपि प्रागेवोक्तं । तथाप्य
विशेषः । भवदित्यनेन ब्रह्मत्वं व्यज्यते, लीलेत्यनेन
व्यज्यते । तथाच ब्रह्मसम्बन्धिन्या मायया विद्यारू
अहं संसृष्टस्स न्नात्मानन्द मनुभवामीति भावः ।
इत्यनेन शरीरादि तादात्म्याध्यासः निवृत्तइति सूच्य
f
आस्यभ्रष्ट मित्यनेन प्रकृतेः क्रियमाणानिगुणैः कर्मा
सर्वशः अहङ्कार विमूढात्मा कर्ताहमिति मन्यते । तादृ
हङ्कार विमूढत्वं मम नास्तीति व्यज्यते । केवलमयेत्य
स्तुतिसाक्षित्व मुक्तं भवति । नतु स्तुता वभिमानं केवलान
त्युक्तत्वात् नित्यानन्दरसोदधे स्तव भक्तान्नमपि भक्तस्तुति
रपि कमधिकमानन्दं विदध्यात्; न कमपीत्याह शबरीदत्तांत
कियन्तमित्यस्य न किमपीति काक्वर्थ एतेन भक्तानुकम्पा-
र्थमेव तव स्वीकरणं न तु स्वार्थमिति फलितम् । एव मन्य-
द्बुद्धिमद्भि रूह्यम् ।
 
इति बेल्लंकोंडोपनामक रामकवि कृतिषु
हयवदनशतकम् संपूर्णप् ।
श्री हयग्रीवार्पणमस्तु ॥
 
-
 
bvinckumar@gmail.com.
 
गणी
 
FAY
 
105
 
Page 115 of 123