This page has not been fully proofread.

100
 
श्रीमद्धयक
 
स्तोतुमपि में मुखसहस्रं नास्ति । अनन्ता स्तव गुणाः कथं मयैकेन मुखेन
क्तुं शक्येरन् ? यदि सहस्रं मम मुखानि स्युः तर्हि गुणस्तुति प्रक
मिष्ये इति भावः । नाई शेष इतिच व्यज्यते । त के कुर्या अत
आह - अहं भवन्नाम ब्रूयाम् । तदपि सक्कदेव असकृदुच्चारणक्षम चित्त
शुद्धयभावा द्विति भावः ॥
 
28/04/12
 
मह। संसाराब्धिप्रपतित मनुद्धारणझष
ध्वजा पादाब्जे तव विशतु मञ्चित्तमपः
नखाई विड़खाकपटमृदुर च्च्चोपनयता
त मेतं त्वां देवं हयवदन मिन्दुस्थित मये ॥ ९८
 
महासंसाराब्धौ प्रतितानां मनूना मौपचारिकोऽयं प्रयोगः;
मानदाना मित्यर्थः । अन्यत मनो दैवस्वतस्य उद्धारण: उद्धारको झष: झष
रेखा मत्स्यावतारश्च वजन्य अङ्कौ चिह्नौ, यस्मिं स्तम्मिन् द्वयो रङ्कयो
ग्रहण मन्येषामुपलक्षकम् । एवंविधे तव पादाब्जे मच्चित्तमधुपो विश
त्विति प्रार्थना । संसार कापि मकर दामृतरसाभावा : दतिदुःखितोऽयं
मधुपः त्वत्पादाब्जे प्रविश्य तदनृतं पीत्वा सुख प्राप्नोत्त्विति भावः । ननु
त्वमेव मच्चितं त्वत्पादाब्जे प्रवेशयसि; किं तदर्थं मत्प्रार्थ नेत्यत आह-त
मेढ संसाराव्धिपरिम्रान्तिविवश मचेतन मिव निश्चेष्टं मधुपं त्वमेव तत्रोपन
यतात् उपनय, उपकति यावत् । उपकर्षणसाधन माह नवरूपा या
आर्द्रविय चन्द्रस्य, रेखा: ताः कपटं यत्या स्तयाजदुना रज्ज्वाइति चित्त
मधुपय अतिसुकुमारत्वेन मूदुरज्ज्जैव तदुश्कर्षणं क्रियेत, अन्यथा मृति
 
bvInckumar@gmail.com.
 
Page 110 of 123