This page has not been fully proofread.

97
 
श्रीमद्धपदनशतकम्
 
९३
 
वृषदि विन्यस्य करयुग्मं ततोऽप्युन्नते दृढं निभाय समुड्डीय प्रासादादिक
प्रविशन्ति तद्व दिति भावः । खर्गलोक मतिक्रम्य गमनमेव वृषशिरसि
वादविन्यासो नाम । स्वलोकातिकमणं स्खशिरस्समाक्रमणतुल्यं हि दुःख
हेतुत्वात् । एव मुत्तरत्रापि बोध्यम् । अन त्वम्मूर्तिध्यानादिकं अस्माकं
मानु नाव । त्वन्नन्त्रजाय: पूजा व वा अस्तु इति भगवन्तं
प्रति कविप्रार्थना व्यज्यते ॥
 
स्मृता चे दाख्या ते भवति पदयो स्तस्य वृषभ:
श्रुता चे ढूंस इश्रीरमण ! पठिता चे इस गरुड'
अहो ! मूढो लोक स्सुलभ मपि हित्वा सकलहं
भवन्नाम, भ्रष्टो : हयवदन मिन्दुस्थित मये ॥ ९९
 
>1
 
हे श्रीरमण ! ते आख्या नाम, स्मृता चेत् तस्य येन स्मृता त्वस्य
पुरुषस्य, पदयो वृषभो भवति । भवे दिति लिङ मप्रयुज्य लढूप्रयोग स्सिद्धव
त्कथन मिति द्योतनार्थम्; स शिवो भवे दिति भावः । तथा श्रुता चे
तस्य पदयो हँस स्यात् विधि र्भवेत् स इति भावः । पठिता चेत् सः
त्ववाहनतया छन्दोमयतया च प्रसिद्धः
यद्रा पुरा दृश्यमानः मनसि
हृयवदनो यथाकल्पितः तथा तद्वाहोपीति बोध्यम् । गरुडः तस्य पदयो
स्त्यात् वाहनत्वेन तत्पदसन्निधौ वर्तेतेति भावः । नन्वेवं चे त्कथं लोको
मन्नाम न गृह्णातीलत आह- मूढः भवन्माययेति शेष: । लोक: सकलद
सुमपि भवनाम हित्वा न्रो भवति । अज्ञानमेवात्र हेतु रिति भावः
 
28/04/12
 
bvlnckumar@gmail.com.
 
>
 
Page 107 of 123