This page has not been fully proofread.

96
 
श्रम मदनशतकम्
 
-1
 
क्रियमाणेषु सत्सु इय मर्चा सर्वज्ञ एवेति नः विश्वास खत एव जायते
कर्मादर्शने तु न जायेत । अतः कर्मणा मकरणे मम तादृशबुद्धं वा
देहीति भावः । एतेन सर्वज्ञ व विश्वास भावे अर्चा यजनं, व्यर्थमिति
सिद्धम् । अर्चावस्थितस्य मम कथं भोग इत्यत आह अहं पयोजादिभि
भवन्त सेवे यजा मीत्यर्थः । खासाधारण मीश्वरत्वं प्रकटयन् मदचीयां
नित्रस त्वम् । तथासति मम त्वद्विषयो मनस्सङ्गो जायते । तेन च मनसि
तव स्थिति र्भवति । तया च आत्मावलोकनं स्यादिति सन्दमध्यमोत्तमाषि
कारिभेदेन उपरोतराधिकारित्वस्य पूर्वाधिकारसाध्यत्व कथनपूत्रके भगव
द्भजनत्रैविध्य मेतावता लोकत्रयेण संक्षेपतो दर्शितम् ॥
 
28/04/12
 
प्रभो ! त्व मन्त्राणां पठन मथवा पूजन ममी
सकृद्वा कुर्यु श्रेद् वृषशिरसि विन्यस्य चरणम्
द्वितीय वै शम्भो शिशरसि करवुग्म शतवृतेः
प्रयान्ति व लोकं हयवदन मिन्दु स्थित मये ॥ ९४
 
अमी जीवा:, हेप्रभो ! तब मन्त्राणां पठनं जपं वा पूजनं वा
यन्त्रलिखिताना मिति भावः । सकृद्वा एकवारमपि यदि कुर्यु तर्हि
एते वृष । इन्द्रः तस्य शिरसि चरण मेकं विन्यस्य, एकं पादं स्वर्गे
निघायेति भावः । द्वितीयं चरण शम्भो शिशरसि कैलासे इत्यर्थ: ; निघाय,
करयुग्मं शतभृते रिशरसि विन्यस्य, वल्लोकं प्रयान्ति । यमा डम्बरजाति
पुरुषाः सवेग मेकं पार्द किचि दुन्नतहषदि विन्यस्य द्वितीय तस्मा सुन्नत
 
bvInckumar@gmail.com.
 
Page 106 of 123