This page has not been fully proofread.

93
 
१२/
 
श्रीमदत कम
 
( अन्त:करणस्य ) तल लीनत्वात् । न ह्यहं बृहति तल पृभक्त या प्रतीतः ।
अथवा मिथ्याभूत मन्तःकरणं सत्यात्मस्वरूप मनुसन्दधा विति अन्तः
करणस्यैव द्वैतं न तु ब्रह्मणः इति ॥
 
सदा स्वात्मानन्दानुभव मज ! नो देहि भगवन् !
प्रकृत्याक्षिप्तानां रजसि तमसि त्वा मभजताम्
सरूपत्वध्याना न्मनसि परिशुद्धे स्फुरसि हि
त्व मात्मा सर्वेशं हयवदन मिन्दुस्थित मये ॥
 
९१
 
हे अज ! जन्मप्रमुखषड्भावविकारशून्य ! अतएव हे भगवन् !
सकलकल्याणगुणपरिपूर्ण! नः जीवानां सदापि स्वात्मानन्दानुभव देहि ।
ननु किं मया देयं ? यूयमेव स्वात्मानं देहे मृगयतेत्यत आह प्रकृत्त्या
त्वत्सम्बन्धिन्या मामया रजसि तमसि च शिप्तानां पातिताना मित्यर्थः;
रजस्तम उद्रेकेण चित्तस्वास्थ्याभावा न्नास्माक मात्मचिन्तायोग्यतेति भावः ।
अतएव रजसि तमसि क्षिप्तत्वादेव, त्वां हयग्रीव समजताम् रजस्तमोविशेष
वज्ञा नः स्वद्भजनैव नास्तीति कुत स्वात्त्मचिन्तेति भावः । ननु आत्म
चिन्तायाः किं मद्भजनेने त्यत आह सरूपस्य तबध्याना द्धेतोः मनसि
परिशुद्धे निर्मले सति, आत्मा त्वं स्फुरसि हि; येनात्मस्फूर्ति भने तस्मिं
स्तव भजने एव नास्माक मविकारः रजस्तम उद्विक्तत्वात्; किं पुन राम
विचारेऽधिकार शङ्कयेतेति भावः । ननु दुरदृष्टवशा खूप पहिताः; कि
महं कुर्या मत आह सर्वेशमिति सर्वप्रेरक मित्यर्थ: येन त्वया प्रेरित । प्रकृति
रस्मानू रजस्तमतो; पातयति सत्वं मायां नियच्छ नियन्तुं स्वमीष्टेएव । अ
 
28/04/12
 
bvlnckumar@gmail.com.
 
Page 103 of 123