This page has not been fully proofread.

92
 
८८
 
श्रीमद्धयवदनशतकम्
 
दिभि हि दुःखं स्थात; कथं तच्छान्तत्त्व मत आह शुद्धमिति - मायाऽतीत
मित्यर्थः । कि त दित्यत आह बृह मेति- " अणो रणीया न्महतो
महीया ' निति बृहत्त्व [ महत्त्व ] गुणयुक्तं तदिति भावः । परिपूर्ण मिति
याबूत । अतए वाचलं चलनरहितम, यत्र चालनं सम्भाव्येत तत्रापि बृहत
स्मत्त्वा त्सर्वत्र स्थितस्य कथं चलनम् ? घटादिर्हि एकदेशगतः अन्यदेशं
प्रति चाल्येत इति भावः । अतएव एकम् नहि तल द्वितीय वस्त्वस्ति ।
न च मायया द्वैतं शङ्कयं । तस्य असत्यत्वात् ! गभीरं नित्त्यापरोक्षमपि
कैरपि अज्ञात मित्यर्थः । 'गुरुशास्त्रे विनाऽत्यन्त गम्भीरं ब्रह्म वेत्ति क'
इति पञ्चदशी गभीरत्वे हेतु न पराक्त्व मित्याह । स्वात्मानमिति स्वश
ब्देन सर्वे जीवा गृह्यन्ते । तेषा मात्त्मभूतत्त्वेन नित्यापरोक्ष मित्यर्थः । न
हि स्वयं स्वस्य अप्रत्यक्षः कदापि स्यात् । कथमपि आनन्दस्वरूपत्व
मुक्त्वा ज्ञानस्वरूपत्व माह 'परमह' इति परञ्च 3 महश्चेति विग्रहः ।
तेजो नामात्र ज्ञानम् । तस्य परत्वविशेषणं । वृत्तिज्ञानत्वनिरासाय स्वप्रका
शत्वद्योतनाय वा इन्दुस्थित हयवदनोपाधिक मेवंभूतं बृह दह मये इत्यन्वयः
नित्य मात्मानन्द मनुभवामीति भाव: । ननु प्राप्य प्राप्त प्राप्तयो नात्मनि
सन्तीति पूर्वार्धनोवा, कथ मुत्तरार्धेन ' अहं बृहृ दये' इति तत्त्रितय
मुक्त मितिचे नैष दोषः । आत्मनि न सन्जी त्यनेन परमार्थदशाऽभिहिता
 
प्रस्तूयते । व्यवहार
 
उत्तरार्थोन तु निर्विकल्पसमाध्यनुभूतात्मानन्दवासना
दशाया मिति बोध्यम । यद्वा आत्मनि किमपि नास्तीति केन ज्ञात
मित्यत आह " " अहं बृह दये " इति । मयैव ज्ञात मित्यर्थः ।
मयैव ज्ञात मिति त्वयैव बृहत द्विस्सतीयत्व मितिचे न्मैवम् । मम जीवस्यै
 
नन
 
28/04/12
 
bvlnckumar@gmail.com.
 
Page 102 of 123