This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
वासुकिर्नाम विषमुचामीश: । स च तैर्मुक्ताफलैरेकावलीमक--
रूपयत् । चकार च मन्दाकिनीति नाम तस्याः । सा च भगवतः
सोमस्य सर्वा- सामोपधीनामधिपतेः प्रभावादत्यन्तविषघ्नी, हिमा.
मृतसंभवत्वाच्च स्पर्शेन सर्वसत्त्वसंतापहारिणी बभूव ।
स त
स तां सर्वदा विपोष्मशान्तये वासुकि: पर्यधत्त । समतिकाक्रामति च
कियत्यपि काले कदाचित्तामेकावलीं तस्मान्नाग राजान्नागार्जुनो नाम
नागैरेवानीतः पातालतलं भिक्षुरभिक्षत, लेभे च । निर्गत्य रसा--
तलात् त्रिसमुद्राधिपतये सातवाहननाम्ने नरेन्द्राय सुहृदे स दौ

ताम् । सा चास्माकं कालेन शिष्यपरंपरया कथमपि हस्तमुप--
गता । यद्यपि च परिभव इव भवति भवादृशां दन्त्रिम उपचारः,
तथाप्योषधिबुद्ध्या बुद्धिमता सर्वसत्त्वराशिरक्षाप्रवृत्तेन रक्षणीय-
शरीरेणायुष्मता विषरक्षापेक्षयां गृह्यताम्" इत्यभिधाय भिक्षो-
रभ्याशवर्तिनश्चीवरपटान्तसंयतां मुमोच तामेकावलीलीं मन्दा-
किनीम् ॥
 
८२
 
ETO
 

 
राजा तु मांसलैस्तस्याः संमुखैर्मयूखैराकुली क्रियमाणं
मुहुर्मुहुरुन्मीलय- न्निमीलयंश्च चक्षुः कथमपि ददर्श । पश्यंश्चैतां
विस्मयमाजगाम मनसा सुचिरम् । आचार्यस्तु तामुद्धृत्य बबन्ध
बन्धुरे स्कन्धभागे भूपतेः ॥
 

 
अथ नरपतिरपि प्रीतिमुपदर्शयन्प्रत्यवादीत् — "आर्य,
रत्नानामीदृशानामनः-नामनर्हाः प्रायेण पुरुषाः । तपः सिद्धिरियमार्थस्य
यस्य देवताप्रसादो वा । के च वयमिदानीमात्मनोऽपि, किमुत ग्रहणस्या,

 
 
 
 
एकावली एकसरा मौक्तिकमाला ॥