This page has been fully proofread once and needs a second look.

अष्टमोच्छ्वासः ।
 
८१
 
सीत् । तस्यां च सपरिजनां प्रथममाहितावधानः पार्श्ववर्ती पर-
वतीं शुचा प्रयत्नप्रतिपन्नाभ्यवहारकरणां भगिनीमभोजयत् ।
अनन्तरं च स्वयमाहार स्थितिमकरोत् । भुक्तवांश्च बन्धनात्प्रभृति
विस्तरतः स्वसुः कान्यकुब्जा द्गौ- डसंभ्रमम्, गुप्तितो गुप्तनाम्ना कुल-
पुत्रेण निष्कासनम्, निर्गतायाश्च राज्य- वर्धनमरणश्रवणम् , श्रुत्वा
चाहारनिराकरणम्, अनाहारपराहतायाश्च विन्ध्याटवीपर्यटन-
खेदम्, जातनिर्वेदायाः पावक्रप्रवेशोपक्रमणं यावत्सर्व मशृणो-
व्यतिकरं परिजनतः ॥
 

 
ततः सुखासीनमेकत्र तरुतले, भगिनीद्वितीयं राजान-
माचार्य: समुपसृत्य वक्तुमुपचक्रमे – " श्रीमन् आकर्ण्यताम् ।
."
आख्येयमस्ति नः किंचित् । अयं हि यौवनोन्मादात्ताराराज़ो
घि
जोधिषणस्य धर्मपत्नीनीं तारां नामापजहार, नाकतश्च पड़ालायांचक्रे ।
चिराञ्च्च कथंचित्सर्वगीर्वाणवाणी गौरवाद्गिरां पत्युः पुनरपि प्रत्यर्प-
प्रत्यर्पयामास ताम् । एकदा तु शैलादुदयादुदयमानो विमले वारिणि

रुणालयस्य संक्रान्तमात्मनः प्रतिबिम्बं विलोकितवान् । दृष्टृा च
ट्वा च तदा सस्मार सस्मरः स्मेरगण्डस्थलस्य ताराया मुखस्य । मुमोच
च मम्मथी
च मन्मथोन्मादमध्थ्यमानमानसः स्थवीयसो बाष्पवारिबिन्दून् ।
अथ पतत स्तानुदन्वति समस्तानेव आचेमुर्मुक्ताशुक्तयः । तासां
च कुक्षिकोशेषु मुक्ताफलीभूतानघाषाप तान्कथमपि रसातलनिवासी
 

 
 
 
 
 
अभ्यवहारः भोजनम् । गुप्तिः कारागृहम् । वरुणालयः समुद्रः ।

सस्मार मुखस्येत्यत्र "अधोगर्थ - " इति षष्ठी ।
इति षष्ठी ।
उन्मादः चित्तविभ्रमः ।
·

स्थवीयसः स्थूलतरान् ॥
 
6